Yogsar Doha-Gujarati (simplified iso15919 transliteration). Gatha: 78-79.

< Previous Page   Next Page >


Page 42 of 58
PDF/HTML Page 52 of 68

 

background image
ratnatray shāshvat sukhanun kāraṇ chheḥ
तिहिं रहियउ तिहिं गुण-सहिउ जो अप्पाणि वसेइ
सो सासय-सुह-भायणु वि जिणवरु एम भणेइ ।।७८।।
त्रिभिः रहितः त्रिभिः गुणसहितः यः आत्मनि वसति
स शाश्वतसुखभाजनं अपि जिनवरः एवं भणति ।।७८।।
traṇ rahit traṇ guṇ sahit, nijamān kare nivās;
shāshvat sukhanā pātra te, jinavar kare prakāsh. 78.
anvayārtha[यः] je [त्रिभिः रहितः] rāg, dveṣh, moh e
traṇathī rahit thaīne [त्रिभिः गुणसहितः] samyagdarshan, samyaggnān ane
samyakchāritra e traṇ guṇo yukta thaīne [आत्मनि निवसति]
ātmāmān vase chhe [सः अपि] te ja [शाश्वत सुखभाजनं] shāshvat
sukhanun bhājan thāy chhe, [एव] em [जिनवरः भणति] jinavaradev kahe
chhe. 78.
chār guṇ sahit ātmāne dhyāvaḥ
चउ-कसाय-सण्णा-रहिउ चउ-गुण-सहियउ वुत्तु
स्ते अप्पा मुणि जीव तुहुं जिम परु होहि पवत्तु ।।७९।।
चतुः कषाय संज्ञारहितः चतुर्गुणसहितः उक्त :
स आत्मा (इति) मन्यस्व जीव त्वं यथा परः भवसि पवित्रः ।।७९।।
kaṣhāy sañgnā chār viṇ, je guṇ chār sahit;
he jīv! nijarūp jāṇ e, thaīsh tun param pavitra. 79.
anvayārtha[जीव] he jīv! je [चतुः कषायसंज्ञारहितः]
chār kaṣhāy ane chār sañgnāthī rahit chhe ane [चतुर्गुणसहितः उक्त :]
42 ]
yogīndudevavirachitaḥ