[मोक्षस्य कारणं] mokṣhanun kāraṇ chhe, [अन्यः न तन्त्रः न मन्त्रः] anya
tantra ke mantra mokṣhanun kāraṇ nathī. 83.
ratnatrayanun svarūpaḥ —
दंसणु जं पिच्छियइ बुह अप्पा विमल महंतु ।
पुणु पुणु अप्पा भावियए सो चारित्त पवित्तु ।।८४।।
दर्शनं यत् प्रेक्ष्यते बुधः (बोधः) आत्मा विमलः महान् ।
पुनः पुर्न आत्मा भाव्यते तत् चारित्रं पवित्रम् ।।८४।।
darshan je nij dekhavun, gnān je vimaḷ mahān;
pharī pharī ātamabhāvanā, te chāritra pramāṇ. 84.
anvayārthaḥ — [आत्मा विमलः महान्] ātmā nirmal
mahān paramātmā chhe. [यत् प्रेक्ष्यते] em shraddhavun te [दर्शनं] samyak
darshan chhe [बुधः] ane em jāṇavun te samyaggnān chhe tathā
[आत्मा पुनः पुनः भाव्यते] ātmānī vāramvār bhāvanā karavī [तत्]
te [पवित्रं चारित्रं] pavitra chāritra chhe. 84.
jyān chetan tyān guṇaḥ —
जहिं अप्पा तहिं सयल-गुण केवलि एम भणंति ।
तिहिं कारणए जोइ फु डु अप्पा विमलु मुणंति ।।८५।।
यत्र आत्मा तत्र सकलगुणाः केवलिनः एवं भणन्ति ।
तेन (?) कारणेन योगिनः स्फु टं आत्मानं विमलं मन्यंते ।।८५।।
jyān chetan tyān sakal guṇ, kevaḷī em vadant;
tethī yogī nishchaye, shuddhātmā jāṇant. 85.
anvayārthaḥ — [यत्र आत्मा] jyān ātmā chhe, [तत्र सकल
गुणाः] tyān samasta guṇo chhe. [एवं] em [केवलिनः भणन्ति] kevalī
yogasār
[ 45