Yogsar Doha-Gujarati (simplified iso15919 transliteration). Gatha: 94-95.

< Previous Page   Next Page >


Page 50 of 58
PDF/HTML Page 60 of 68

 

background image
ātmāne jāṇe chhe, [सः अपि] te paṇ [स्फु टं] nishchayathī [कर्मक्षयं कृत्वा]
karmano kṣhay karī [लघु] shīghra ja [निर्वाणं लभते] nirvāṇane pāme chhe.
ātmāne anantaguṇamay dhyāvoḥ
पुरिसायार-पमाणु जिय अप्पा एहु पवित्तुं
जोइज्जइ गुण-गण णिलउ णिम्मल तेयफु रंनु ।।९४।।
पुरुषाकारप्रमाणः जीव आत्मा एष पवित्रः
द्रश्यते गुणगणनिलयः निर्मलतेजः स्फु रन् ।।९४।।
puruṣhākār pavitra ati, dekho ātamarām;
nirmaḷ tejomay ane anant guṇagaṇadhām. 94
anvayārtha[जीव] he jīv! [एषः आत्मा] ā ātmā
[पुरुषाकारप्रमाणः] puruṣhākārapramāṇ, [पवित्रः] pavitra, [गुणगणनिलयः]
guṇonā bhaṇḍārarūp ane [निर्मलतेजः स्फु रन्] nirmal tejathī sphurāyamān
[द्रश्यते] dekhāy chhe. 94.
bhedavignānī sarvashāstrono gnātā chhe.
जो अप्पा सुद्धु वि मुणइ असुइ-सरीर-विभिन्नु
सो जाणइं सत्थइं सयल सासय-सुखहं लीणु ।।९५।।
यः आत्मानं शुद्धं अपि मन्यते अशुचिशरीरविभिन्नम्
स जानाति शास्त्राणि सकलानि शाश्वतसौख्ये (?) लीनः ।।९५।।
je jāṇe shuddhātmane, ashuchi dehathī bhinna;
te gnātā sau shāstrano, shāshvat sukhamān līn. 95.
anvayārtha[यः] je [शुद्धं आत्मानं] shuddha ātmāne
[अशुचिशरीरविभिन्नं अपि] ashuchi sharīrathī bhinna ja [मन्यते] jāṇe chhe,
[सः] te [सकलानि शास्त्राणि] sakal shāstrone [जानाति] jāṇe chhe ane
te [शाश्वत सौख्यं लीनः] shāshvat sukhamān līn thāy chhe. 95.
50 ]
yogīndudevavirachitaḥ