Yogsar Doha-Gujarati (simplified iso15919 transliteration). Gatha: 98-99.

< Previous Page   Next Page >


Page 52 of 58
PDF/HTML Page 62 of 68

 

background image
ātmadhyān paramātmānun kāraṇ chheḥ
जो पिंडत्थु पयत्थु बुह रूवत्थु वि जिणउत्तु
रूवातीतु मुणेहि लह जिम परु होहि पवित्तु ।।९८।।
यत् पिण्डस्थं पदस्थं बुध रूपस्थं अपि जिनोक्तं
रुपातीतं मन्यस्व लघु यथा परः भवसि पवित्रः ।।९८।।
je piṇḍastha, padastha ne rūpastha, rūpātīt;
jāṇī dhyān jinokta e, shīghra bano supavitra. 98.
anvayārtha[बुध] he gnānī! [जिनोक्तं ] jin bhagavāne kahel
[यत् पिण्डस्थं पदस्थं रूपस्थं अपि रूपातीतं] je piṇḍastha, padastha, rūpastha ane
rūpātīt e chār prakāranā dhyān chhe tene [मन्यस्व] tun jāṇ; [यथा] ke jethī
tun [लघु] shīghra ja [पवित्रः परः] pavitra paramātmā [भवसि] thaīsh. 98.
samatābhāve sarva jīvane gnānamay jāṇavā te sāmāyik chheḥ
सव्वे जीवा णाणमया जो सम-भाव मुणेइ
सो सामाइउ जाणि फु डु जिणवर एम भणेइ ।।९९।।
सर्वे जीवाः ज्ञानमयाः (इति) यः समभावः मन्यते
तत् सामायिकं जानीहि स्फु टं जिनवरः एवं भणति ।।९९।।
sarva jīv chhe gnānamay, evo je samabhāv;
te sāmāyik jāṇavun, bhākhe jinavararāv. 99.
anvayārtha[सर्वे जीवाः ज्ञानमयाः] sarva jīvo gnānamay chhe
evo [यः] je [समभावः मन्यते] samabhāv chhe, [तत्] tene [स्फु टं]
nishchayathī [सामायिकं] sāmāyik [जानीहि] jāṇo, [एवं] em [जिनवरः
भणति] jinavaradev kahe chhe. 99.
52 ]
yogīndudevavirachitaḥ