Niyamsar (Hindi). Gurudevshreeke vachanAmrut bol No-211: ; Shree NiyamsArki VarnAnukram GathA SuchI: ; Kalash Kavyoki VarnAnukram Suchi ; Uddhrut Gatha shlokoki Varnanukram Suchi:.

< Previous Page  


Combined PDF/HTML Page 21 of 21

 

Page 374 of 388
PDF/HTML Page 401 of 415
single page version

(अनुष्टुभ्)
पद्मप्रभाभिधानोद्घसिन्धुनाथसमुद्भवा
उपन्यासोर्मिमालेयं स्थेयाच्चेतसि सा सताम् ।।३०९।।
(अनुष्टुभ्)
अस्मिन् लक्षणशास्त्रस्य विरुद्धं पदमस्ति चेत
लुप्त्वा तत्कवयो भद्राः कुर्वन्तु पदमुत्तमम् ।।३१०।।
(वसंततिलका)
यावत्सदागतिपथे रुचिरे विरेजे
तारागणैः परिवृतं सकलेन्दुबिंबम्
तात्पर्यवृत्तिरपहस्तितहेयवृत्तिः
स्थेयात्सतां विपुलचेतसि तावदेव
।।३११।।

करनेवाले ) सूर्यने ललित पदसमूहों द्वारा रचे हुए इस उत्तम शास्त्रको जो विशुद्ध आत्माका आकाँक्षी जीव निज मनमें धारण करता है, वह परमश्रीरूपी कामिनीका वल्लभ होता है ३०८

[श्लोकार्थ :] पद्मप्रभ नामके उत्तम समुद्रसे उत्पन्न होनेवाली जो यह उर्मिमालाकथनी (टीका), वह सत्पुरुषोंके चित्तमें स्थित रहो ३०९

[श्लोकार्थ :] इसमें यदि कोई पद लक्षणशास्त्रसे विरुद्ध हो तो भद्र कवि उसका लोप करके उत्तम पद करना ३१०

[श्लोकार्थ :] जबतक तारागणोंसे घिरा हुआ पूर्णचन्द्रबिम्ब उज्ज्वल गगनमें विराजे (शोभे), ठीक तबतक तात्पर्यवृत्ति (नामकी यह उज्ज्वल टीका) कि जिसने हेय वृत्तियोंको निरस्त किया है (अर्थात् जिसने छोड़नेयोग्य समस्त विभाववृत्तियोंको दूर फें क दिया है)वह सत्पुरुषोंके विशाल हृदयमें स्थित रहो ३११


Page 375 of 388
PDF/HTML Page 402 of 415
single page version

इति सुकविजनपयोजमित्रपंचेन्द्रियप्रसरवर्जितगात्रमात्रपरिग्रहश्रीपद्मप्रभमलधारिदेव - विरचितायां नियमसारव्याख्यायां तात्पर्यवृत्तौ शुद्धोपयोगाधिकाराे द्वादशमः श्रुतस्कन्धः ।।

समाप्ता चेयं तात्पर्यवृत्तिः

इसप्रकार, सुकविजनरूपी कमलोंके लिये जो सूर्य समान हैं और पाँच इन्द्रियोंके फै लाव रहित देहमात्र जिन्हें परिग्रह था ऐसे श्री पद्मप्रभमलधारिदेव द्वारा रचित नियमसारकी तात्पर्यवृत्ति नामक टीकामें (अर्थात् श्रीमद्भगवत्कुन्दकुन्दाचार्यदेव- प्रणीत श्री नियमसार परमागमकी निर्ग्रंथ मुनिराज श्री पद्मप्रभमलधारिदेवविरचित तात्पर्यवृत्ति नामकी टीकामें ) शुद्धोपयोग अधिकार नामका बारहवाँ श्रुतस्कन्ध समाप्त हुआ

इसप्रकार (श्रीमद्भगवत्कुन्दकुन्दाचार्यदेवप्रणीत श्री निमयसार परमागमकी निर्ग्रन्थ मुनिराज श्री पद्मप्रभमलधारिदेवविरचित ) तात्पर्यवृत्ति नामक संस्कृत टीकाके श्री हिंमतलाल जेठालाल शाह कृत गुजराती अनुवादका हिन्दी रूपान्तर समाप्त हुआ


Page 376 of 388
PDF/HTML Page 403 of 415
single page version

आत्माका स्वभाव त्रैकालिक परमपारिणामिकभावरूप है; उस
स्वभावको पकड़नेसे ही मुक्ति होती है वह स्वभाव कैसे पकड़में
आता है ? रागादि औदयिक भावों द्वारा वह स्वभाव पकड़में नहीं
आता; औदयिक भाव तो बहिर्मुख हैं और पारिणामिक स्वभाव तो
अन्तर्मुख है
बहिर्मुख भाव द्वारा अन्तर्मुख भाव पकड़में नहीं आता
तथा जो अन्तर्मुखी औपशमिक, क्षायोपशमिक क्षायिक भाव हैं उनके
द्वारा वह पारिणामिक भाव यद्यपि पकड़में आता है, तथापि उन
औपशमिकादि भावोंके लक्षसे वह पकड़में नहीं आता
अन्तर्मुख होकर
उस परम स्वभावको पकड़नेसे औपशमिकादि निर्मल भाव प्रगट होते
हैं
वे भाव स्वयं कार्यरूप हैं, और परम पारिणामिक स्वभाव
कारणरूप परमात्मा है
गुरुदेवश्रीके वचनामृत : २१९

Page 377 of 388
PDF/HTML Page 404 of 415
single page version

श्री नियमसारकी वर्णानुक्रम गाथासूची
G
गाथा
पृष्ठ
गाथा
पृष्ठ
उम्मग्गं परिचत्ता
८६
१६२

अइथूलथूल थूलं

२१
५०
उसहादिजिणवरिंदा
१४०
२७८

अणुखंधवियप्पेण दु

२०
४९

अण्णणिरावेक्खो जो

२८
६०
एगो मे सासदो अप्पा
१०२
१९७

अत्तागमतच्चाणं

११
एगो य मरदि जीवो
१०१
१९५

अत्तादि अत्तमज्झं

२६
५६
एदे छद्दव्वाणि य
३४
७१

अप्पसरूवं पेच्छदि

१६६
३३५
एदे सव्वे भावा
४९
१०२

अप्पसरूवालंबण

११९
२३९
एयरसरूवगंधं
२७
५८

अप्पाणं विणु णाणं

१७१
३४४
एरिसभेदब्भासे
८२
१५५

अप्पा परप्पयासो

१६३
३३०
एरिसयभावणाए
७६
१४७

अरसमरूवमगंधं

४६
९७
एवं भेदब्भासं
१०६
२०५

अव्वाबाहमणिंदिय

१७८
३५५

असरीरा अविणासा

४८
१०१
कत्ता भोत्ता आदा
१८
४२

अंतरबाहिरजप्पे

१५०
३०२
कदकारिदाणुमोदण
६३
१२३
कम्ममहीरुहमूल
११०
२१६

आउस्स खयेण पुणो

१७६
३५२
कम्मादो अप्पाणं
१११
२१९

आदा खु मज्झ णाणे

१००
१९२
कायकिरियाणियत्ती
७०
१३६

आराहणाइ वट्टइ

८४
१५८
कायाईपरदव्वे
१२१
२४३

आलोयणमालुंछण

१०८
२११
कालुस्समोहसण्णा
६६
१३०

आवासं जइ इच्छसि

१४७
२९६
किं काहदि वणवासो
१२४
२५०

आवासएण जुत्तो

१४९
३००
किं बहुणा भणिएण दु
११७
२३५

आवासएण हीणो

१४८
२९८
कुलजोणिजीवमग्गण
५६
१११
केवलणाणसहावो
९६
१८३

ईसाभावेण पुणो

१८६
३६८
केवलमिंदियरहियं
११
२६

ईहापुव्वं वयणं

१७४
३४७
कोहं खमया माणं
११५
२३१
कोहादिसगब्भाव-
११४
२२९

उक्किट्ठो जो बोहो

११६
२३४

उत्तमअट्ठं आदा

९२
१७४
गमणणिमित्तं धम्म-
३०
६३

Page 378 of 388
PDF/HTML Page 405 of 415
single page version

गाथा
पृष्ठ
गाथा
पृष्ठ

गामे वा णयरे वा

५८
११४
जीवा पोग्गलकाया
२२
जीवो उवओगमओ
१०
२४
जुगवं वट्टइ णाणं
१६०
३२१

घणघाइकम्मरहिया

७१
१३७
जो चरदि संजदो खलु
१४४
२८८
जो ण हवदि अण्णवसो
१४१
२८२

चउगइभवसंभमणं

४२
८६
जो दु अट्टं च रुद्दं च
१२९
२६०

चउदहभेदा भणिदा

१७
४०
जो दुगंछा भयं वेदं
१३२
२६४

चक्खु अचक्खू ओही

१४
३४
जो दु धम्मं च सुक्कं च
१३३
२६६

चत्ता ह्यगुत्तिभावं

८८
१६६
जो दु पुण्णं च पावं च
१३०
२६२

चलमलिणमगाढत्त-

५२
१०६
जो दु हस्सं रई सोगं
१३१
२६४
जो धम्मसुक्कझाण-
१५१
३०४

छायातवमादीया

२३
५१
जो पस्सदि अप्पाणं
१०९
२१३

छुहतण्हभीरुरोसो

१२
जो समो सव्वभूदेसु
१२६
२५४

जं किंचि मे दुच्चरित्तं

१०३
१९८
झाणणिलीणो साहू
९३
१७७

जदि सक्कदि कादुं जे

१५४
३०८

जस्स रागो दु दोसो दु

१२८
२५९
ठाणणिसेज्जविहारा
१७५
३५०

जस्स सण्णिहिदो अप्पा

१२७
२५७

जाइजरमरणरहियं

१७७
३५४
णट्ठट्ठकम्मबंधा
७२
१४०

जाणंतो पस्संतो

१७२
३४५
णमिऊ ण जिणं वीरं

जाणदि पस्सदि सव्वं

१५९
३१८
णरणारयतिरियसुरा
१५
३७

जा रायादिणियत्ती

६९
१३४
ण वसो अवसो अवस-
१४२
२८४

जारिसिया सिद्धप्पा

४७
९९
णवि इंदिय उवसग्गा
१८०
३६०

जिणकहियपरमसुत्ते

१५५
३१०
णवि कम्मं णोकम्मं
१८१
३६२

जीवाण पुग्गलाणं

१८४
३६६
णवि दुक्खं णवि सुक्ख
१७९
३५८

जीवादिबहित्तच्चं

३८
७७
णंताणंतभवेण स-
११८
२३८

जीवादीदव्वाणं

३३
६९
णाणं अप्पपयासं
१६५
३३३

जीवादु पुग्गलादो

३२
६७
णाणं जीवसरूवं
१७०
३४२

Page 379 of 388
PDF/HTML Page 406 of 415
single page version

गाथा
पृष्ठ
गाथा
पृष्ठ

णाणं परप्पयासं

१६१
३२५

णाणं परप्पयासं

१६२
३२७
दट्ठूण इत्थिरूवं
५९
११५

णाणं परप्पयासं

१६४
३३१
दव्वगुणपज्जयाणं
१४५
२९१

णाणाजीवा णाणा-

१५६
३१२
दव्वत्त्थिएण जीवा
१९
४५

णाहं कोहो माणो

८१
१५०

णाहं णारयभावो

७७
१५०
धाउचउक्कस्स पुणो
२५
५४

णाहं बालो बुड्ढो

७९
१५०

णाहं मग्गणठाणो

७८
१५०
पडिकमणणामधेये
९४
१७८

णाहं रागो दोसो

८०
१५०
पडिकमणपहुदिकिरियं
१५२
३०५

णिक्कसायस्स दंतस्स

१०५
२०३
पयडिट्ठिदिअणुभाग-
९८
१८८

णिग्गंथो णीरागो

४४
९५
परिचत्ता परभावं
१४६
२९३

णिद्दंडो णिद्दंद्दो

४३
९०
परिणामपुव्ववयणं
१७३
३४७

णियभावणाणिमित्तं

१८७
३७१
पंचाचारसमग्गा
७३
१४२

णियभावं णवि मुच्चइ

९७
१८५
पासुगभूमिपदेसे
६५
१२८

णियमं णियमस्स फलं

१८५
३६७
पासुगमग्गेण दिवा
६१
११८

णियमं मोक्खउवाओ

१०
पोग्गलदव्वं मुत्तं
३७
७४

णियमेण य जं कज्जं

पुव्वुत्तसयलदव्वं
१६८
३३८

णिव्वाणमेव सिद्धा

१८३
३६४
पुव्वुत्तसयलभावा
५०
१०४

णिस्सेसदोसरहिओ

१७
पेसुण्णहासकक्कस-
६२
१२१

णोकम्मकम्मरहियं

१०७
२०९
पोग्गलदव्वं उच्चइ
२९
६१

णो खइयभावठाणा

४१
८२
पोत्थइकमंडलाइं
६४
१२६

णो खलु सहावठाणा

३९
७९

णो ठिदिबंधट्ठाणा

४०
८०
बंधणछेदणमारण
६८
१३३

तस्स मुहग्गदवयणं

१९
भूपव्वदमादीया
२२
५०

तह दंसणउवओगो

१३
३२
मग्गो मग्गफलं ति य

थीराजचोरभत्तक-

६७
१३१

Page 380 of 388
PDF/HTML Page 407 of 415
single page version

गाथा
पृष्ठ
गाथा
पृष्ठ

मदमाणमायलोहवि-

११२
२२२
वदसमिदिसीलसंजम-
११३
२२८

ममत्तिं परिवज्जामि

९९
१९०
वयणमयं पडिकमणं
१५३
३०७

माणुस्सा दुवियप्पा

१६
३९
वयणोच्चारणकिरियं
१२२
२४७

मिच्छत्तपहुदिभावा

९०
१७०
ववहारणयचरित्ते
५५
१०७

मिच्छादंसणणाण-

९१
१७२
वावारविप्पमुक्का
७५
१४५

मुत्तममुत्तं दव्वं

१६७
३३७
विज्जदि केवलणाणं
१८२
३६३

मोक्खपहे अप्पाणं

१३६
२७२
विरदो सव्वसावज्जे
१२५
२५२

मोक्खंगयपुरिसाणं

१३५
२७०
विवरीयाभिणिवेसवि-
५१
१०६

मोत्तूण अट्टरुद्दं

८९
१६७
विवरीयाभिणिवेसं
१३९
२७७

मोत्तूण अणायारं

८५
१६१

मोत्तूण वयणरयणं

८३
१५६
सण्णाणं चउभेयं
१२
२७

मोत्तूण सयलजप्पम-

९५
१८१
समयावलिभेदेण दु
३१
६५

मोत्तूण सल्लभावं

८७
१६५
सम्मत्तणाणचरणे
१३४
२६८
सम्मत्तस्स णिमित्तं
५३
१०६

रयणत्तयसंजुत्ता

७४
१४४
सम्मत्तं सण्णाणं
५४
१०७

रागेण व दोसेण व

५७
११३
सम्मं मे सव्वभूदेसु
१०४
२०१

रायादीपरिहारे

१३७
२७४
सव्वविअप्पाभावे
१३८
२७५
सव्वे पुराणपुरिसा
१५८
३१५

लद्धूणं णिहि एक्को

१५७
३१३
सव्वेसिं गंथाणं
६०
११६

लोयायासे ताव

३६
७३
संखेज्जासंखेज्जा-
३५
७३

लोयालोयं जाणइ

१६९
३४०
संजमणियमतवेण दु
१२३
२४९
सुहअसुहवयणरयणं
१२०
२४१

वट्टदि जो सो समणो

१४३
२८६
सुहुमा हवंति खंधा
२४
५१

वण्णरसगंधफासा

४५
९७
J

Page 381 of 388
PDF/HTML Page 408 of 415
single page version

G
श्लोक
पृष्ठ
श्लोक
पृष्ठ
अनिशमतुलबोधा-
६४
९३
अन्यवशः संसारी
२४३
२८८

अक्षय्यान्त-

१६३
२२०
अपगतपरमात्म-
११२
१६०

अखंडितमनारतं

१४९
२०७
अपरिस्पंदरूपस्य
९५
१३७

अचेतने पुद्गल-

४५
६२
अपवर्गाय भव्यानां

अत एव भाति नित्यं

२४४
२८८
अपि च बहुविभावे
२७
३९

अतितीव्रमोहसंभव-

१११
१५८
अपि च सकलराग-
३०
४३

अत्यपूर्वनिजात्मोत्थ-

२३६
२८१
अपुनर्भवसुख-
२३३
२८०

अथ जिनपतिमार्गा-

१७१
२२४
अप्यात्मनि स्थितिं बुद्ध्वा
४०
५७

अथ जिनमतमुक्ते-

३०३
३६५
अभिनवमिदमुच्चै-
२४०
२८७

अथ तनुमनोवाचां

११८
१६७
अभिनवमिदं पापं
१७५
२२५

अथ नययुगयुक्तिं

३६
४८
अयं जीवो जीव-
२१७
२६३

अथ निजपरमानंदै

११३
१६२
अविचलितमखंड-
२९६
३५५

अथ नियतमनोवा-

१३४
१९१
असति च सति बन्धे
७०
९९

अथ भवजलराशौ

१२१
१७२
असति सति विभावे
३४
४५

अथ मम परमात्मा

१३८
१९८
असारे संसारे
२६४
३१०

अथ विविधविकल्पं

१६८
२२१
अस्माकं मानसान्युच्चैः

अथ सकलजिनोक्त-

१७
२६
अस्मिन् लक्षणशास्त्रस्य
३१०
३७४

अथ सति परभावे

२४
३६
अस्मिन् लोके
२६८
३१५

अथ सति परमाणो-

४१
५९
अहमात्मा सुखाकांक्षी
२०७
२५५

अथ सुललितवाचां

१६९
२२२
अं

अद्वन्द्वनिष्ठमनघं

२३७
२८१
अंचितपंचमगतये
५८
८५

अध्यात्मशास्त्रा-

१८७
२३७

अनवरतमखण्डा-

१९२
२४३
आकर्षति रत्नानां
७८
११५

अनवरतमखण्ड-

६०
८९
आत्मज्ञानाद्भवति
१८६
२३७

अनशनादि-

१८४
२३६
आत्मध्यानाद-
१२३
१७६

अनशनादि-

२०२
२५२
आत्मन्युच्चैर्भवति
२३८
२८४

अनशनादि-

२५१
२९५
आत्मा जानाति विश्वंं
२७२
३२१

अनादिममसंसार-

१६७
२२१

Page 382 of 388
PDF/HTML Page 409 of 415
single page version

श्लोक
पृष्ठ
श्लोक
पृष्ठ

आत्मा ज्ञानं भवति

२७८
३२९
इति विविधविकल्पे
३८
५४

आत्मा ज्ञानं भवति

२८१
३३४
इति सति मुनिनाथ-
११०
१५६

आत्मा तिष्ठत्य-

२६२
३०६
इत्थं निजज्ञेन
६७
९४

आत्मा धर्मी भवति

२७९
३३१
इत्थं बुद्ध्वा जिनेन्द्रस्य
२४९
२९४

आत्मानमात्मनात्मायं

२२८
२७५
इत्थं बुद्ध्वा परम-
८१
१२०

आत्मानमात्मनि

१२९
१८७
इत्थं बुद्ध्वोपदेशं
६१
९०

आत्मा नित्यं तपसि

२१२
२५८
इत्थं मुक्त्वा
२०३
२५३

आत्मानं ज्ञानदृग्रूपं

२८७
३४५
इदमिदमघसेना-
२१०
२५६

आत्मा भिन्नो भवति

१६२
२२०
इदं ध्यानमिदं ध्येय-
१९३
२४३

आत्माराधनया हीनः

२९९
३५९
इह गमननिमित्तं
४६
६५

आत्मावश्यं सहज-

२५६
२९९

आत्मा स्पष्टः

१५५
२१५
ईहापूर्वं वचन-
२८९
३४९

आत्मा ह्यात्मानमा-

१५४
२१४

आत्मा ह्यात्मानमा-

२२७
२७३
उद्धूतकर्मसंदोहान्
२२१
२७१

आद्यन्तमुक्तमनघं

६८
९४

आलोचनाभेद-

१५३
२१३
एक एव सदा धन्यो
२५४
२९६

आलोचना सतत-

१७२
२२४
एको देवस्त्रिभुवन-
२९०
३४९

आलोच्यालोच्य

१५२
२११
एको देवः स जयति
२७५
३२४

आसंसारादखिल-

१६१
२१८
एको भावः स जयति
१६०
२१८
एको याति प्रबल-
१३७
१९७

इति जिनमार्गाम्भोधे-

५१
७२

इति जिनपतिमार्गाद्

४३
६२
कश्चिन्मुनिः सतत-
२६०
३०५

इति जिनपतिमार्गाम्भो-

१६
२४
कषायकलिरंजितं
११७
१६६

इति जिनशासनसिद्धं

२१४
२६१
कायोत्सर्गो भवति
१९५
२४४

इति निगदितभेद-

१८
३०
कांक्षंत्यद्वैतमन्येपि
२०६
२५५

इति परगुणपर्या-

२५
३६
केचिदद्वैतमार्गस्थाः
२०५
२५५

इति ललितपदाना-

५३
७५
को नाम वक्ति विद्वान्
१३२
१८८

इति विपरीतविमुक्तं

१०
कोपि क्वापि मुनिर्बभूव
२४१
२८७

इति विरचितमुच्चै-

५०
७०

Page 383 of 388
PDF/HTML Page 410 of 415
single page version

श्लोक
पृष्ठ
श्लोक
पृष्ठ

क्वचिद्व्रजति कामिनी-

जयति सहजबोध-
७५
११०

क्वचिल्लसति निर्मलं

१३६
१९४
जयति सहजं तत्त्वं
१७६
२२६

क्वचिल्लसति सद्गुणैः

२६
३६
जयत्यनघचिन्मयं
१५६
२१५

क्षमया क्रोधकषायं

१८२
२३४
जयत्यनघमात्म-
२११
२५७
जयत्ययमुदारधीः
२४७
२९४
जानन् सर्वं भुवन-
२८८
३४७

गलनादणुरित्युक्तः

३७
५०
जानाति लोकमखिलं
२८५
३४१

गुणधरगणधररचितं

जितरतिपतिचापः
९८
१३९

गुप्तिर्भविष्यति सदा

९१
१३१
जिनप्रभुमुखारविन्द-
१५०
२०८
जिनेन्द्रो मुक्तिकामिन्याः
२७६
३२४

घोरसंसृति-

१४४
२०६
ज्ञानज्योतिःप्रहत्त-
६९
९६
ज्ञानं तावत् सहज-
२७७
३२७

चित्तत्त्वभावनासक्त-

१३९
२००
ज्ञानं तावद्भवति
२८६
३४४

जगदिदमजगच्च

१४
१९
तत्त्वेषु जैनमुनिनाथ-
२३०
२७८

जयति जगति वीरः

तपस्या लोकेस्मिन्नि-
२४२
२८८

जयति नियमसार-

३०५
३६८
त्यक्त्वा वाचं
९२
१३३

जयति परमतत्त्वं-

६३
९३
त्यक्त्वा विभावमखिलं
१५९
२१६

जयति विदितगात्रः

९६
१३८
त्यक्त्वा विभावमखिलं
१२२
१७३

जयति विदितमोक्षः

९९
१३९
त्यक्त्वा सर्वं सुकृत-
२१५
२६३

जयति शान्त-

१७८
२२६
त्यक्त्वा संगं जनन-
२६९
३१५

जयति सततं

१४२
२०४
त्यजतु भवभीरु
८०
११८

जयति स परमात्मा

१२८
१८५
त्यजतु सुरलोकादि-
२४५
२९०

जयति समता नित्यं

१४१
२०२
त्यजाम्येतत्सर्वं
२१८
२६५

जयति समयसारः

५४
७८
त्रसहतिपरिणाम-
७६
११३

जयति समितिरेषा

८२
१२०
त्रसहतिपरिमुक्तं
२०४
२५५

जयति सहजतत्त्वं

१४८
२०७
त्रिलोकशिखरादूर्ध्वं
३०४
३६७

जयति सहजतेजः-

१९६
२४५
त्रैलोक्याग्रनिकेतनान्
२२५
२७२

जयति सहजतेजः-

१७०
२२२

जयति सहजतेजो-

२५२
२९५
त्वयि सति परमात्म-

Page 384 of 388
PDF/HTML Page 411 of 415
single page version

श्लोक
पृष्ठ
श्लोक
पृष्ठ
परपरिणतिदूरे
४२
६१
परब्रह्मण्यनुष्ठान-
८५
१२३

दुरघवनकुठारः

६२
९२
परिग्रहाग्रहं मुक्त्वा
१९
३०

दृग्ज्ञप्तिवृत्त्यात्मक-

२३
३४
पश्यत्यात्मा सहज-
२८२
३३६

देवेन्द्रासनकम्पकारण-

२९२
३५१
पंचसंसारनिर्मुक्तान्
२९५
३५३

देहव्यूहमहीजराजि-

३०६
३७०
पंचास्तिकायषड्द्रव्य-
पुद्गलोऽचेतनो जीव-
४४
६२

ध्यानावलीमपि

११९
१६९
प्रतीतिगोचराः सर्वे
४९
६९
प्रत्याख्यानं भवति
१४५
२०६

नमामि नित्यं

१८८
२३७
प्रत्याख्यानाद्भवति
१४७
२०७

नमोऽस्तु ते

१०८
१४९
प्रध्वस्तपंचबाणस्य
२४८
२९४

न ह्यस्माकं

७४
१०६
प्रनष्टदुरितोत्करं
१५१
२०८

न ह्येतस्मिन्

२९१
३४९
प्रपद्येऽहं सदाशुद्ध-
१६६
२२१

नानानूननराधिनाथ-

२९
४२
प्रागेव शुद्धता येषां
७१
१००
प्रायश्चित्तमुक्त-
१८१
२३०

नाभेयादिजिनेश्वरान्

२३१
२७९
प्रायश्चित्तं न पुन-
१८९
२३९

निजात्मगुणसम्पदं

१९८
२४५
प्रायश्चित्तं भवति
१८०
२२९

नित्यशुद्धचिदानन्द-

५६
८२
प्रायश्चित्तं ह्युत्तमाना-
१८५
२३६

नियतमिह जनानां

८३
१२०
प्रीत्यप्रीतिविमुक्त-
५५
८०

निर्द्वन्द्वं निरुपद्रवं

१३१
१८८
प्रेक्षावद्भिः सहज-
१३३
१८९

निर्मुक्तसङ्गनिकरं

१५८
२१६

निर्यापकाचार्य-

१२५
१७९

निर्वाणस्थे प्रहतदुरित-

३०१
३६३
बन्धच्छेदादतुल-
२९४
३५३

निर्विकल्पे समाधौ

२०१
२५०
बन्धच्छेदाद्भगवति
३०२
३६४

निर्वृतेन्द्रियलौल्यानां

२३५
२८१
बहिरात्मान्तरात्मेति
२६१
३०५

निश्चयरूपां समितिं

८४
१२१

निःशेषदोषदूरं

२२३
२७१
भवति तनुविभूतिः
७९
११६

नीत्वास्तान्

१०२
१४२
भवभयभेदिनि भगवति
१२
भवभवसुखदुःखं
२९८
३५९
भवभवसुखमल्पं
१९७
२४५

पदार्थरत्नाभरणं

५२
७४
भवभोगपराङ्मुख
६५
९३

पद्मप्रभाभिधानो

३०९
३७४

Page 385 of 388
PDF/HTML Page 412 of 415
single page version

श्लोक
पृष्ठ
श्लोक
पृष्ठ

भविनां भवसुखविमुखं

१०६
१४६
यः शुद्धात्मज्ञान-
१८३
२३५
यः शुद्धात्मन्यविचल-
१९०
२४१

भविनि भवगुणाः स्युः

३५
४५
यः सर्वकर्मविषभू-
५७
८२

भवसम्भवविषभूरुह-

१९९
२४६
यावच्चिन्तास्ति जन्तूनां
२४६
२९२

भव्यः समस्त-

१०९
१५४
यावत्सदा गतिपथे
३११
३७४

भावकर्मनिरोधेन

३१
४४
ये मर्त्यदैवनिकुरम्ब-
२२६
२७२

भावाः पंच भवन्ति

२९७
३५७
ये लोकाग्रनिवासिनो
२२४
२७१

भाविकालभव-

१४३
२०५
योगी कश्चित्स्वहित-
२३९
२८५

भीतिं विहाय पशुभि-

२६६
३११
योगी नित्यं सहज-
२५८
३०२

भुक्त्वा भक्तं

८६
१२६
यो नैव पश्यति जगत्त्रय-
२८४
३३९

भेदवादाः कदाचित्स्यु-

१९४
२४३

भेदाभावे सतीयं

२२९
२७६
रत्नत्रयमयान् शुद्धान्
१०५
१४५
रागद्वेषपरम्परापरिणतं
२३४
२८०

मत्स्वान्तं मयि

१३०
१८७
रागद्वेषौ विकृतिमिह
२१३
२६०

मदननगसुरेशः

१००
१४०

मम सहजसुदृष्टौ

१३५
१९४

महानन्दानन्दो

१४६
२०६
ललितललितं
१५
२१

मुक्तः कदापि

१६५
२२१
लोकालोकनिकेतनं
३०७
३७०

मुक्त्यङ्गनालि-

१४०
२०२

मुक्त्वा कायविकारं

९३
१३४
व्यक्ति व्यक्तं
७७
११४

मुक्त्वा जल्पं

२५९
३०३
वचनरचनां त्यक्त्वा
१९१
२४२

मुक्त्वानाचारमुच्चै-

११४
१६२
वर्तनाहेतुरेषः स्यात्
४८
६९

मुक्त्वा भव्यो वचनरचनां

२६३
३०८
वर्तेते ज्ञानदृष्टी
२७३
३२३

मुक्त्वा मोहंकनक-

२७१
३१७
वाचं वाचंयमीन्द्राणां

मोक्षे मोक्षे जयति

२१
३१
विकल्पो जीवानां
२६७
३१३

मोक्षोपायो भवति

११
विकल्पोपन्यासै-
२०८
२५६
विजितजन्म-
१७९
२२७

यद्येवं चरणं निजात्म-

२५५
२९८
विषयसुखविरक्ताः
११५
१६४

यस्मिन् ब्रह्मण्यनुपम-

३००
३६१
वृषभादिवीरपश्चिम-
२३२
२८०

यस्य प्रतिक्रमणमेव

१२६
१८०
व्यवहरणनयेन
१०१
१४१

यः कर्मशर्मनिकरं

३३
४४
व्यवहरणनयेन
२८०
३३३

Page 386 of 388
PDF/HTML Page 413 of 415
single page version

श्लोक
पृष्ठ
श्लोक
पृष्ठ

व्यवहारनयस्येत्थं

२२२
२७१
समितिसमितिं
८९
१२९
समितिसंहतितः
९०
१३०
सम्यक्त्वेऽस्मिन्
२२०
२६९

शतमखशतपूज्यः

१३
१६
सम्यग्दृष्टिस्त्यजति
१२७
१८३

शल्यत्रयं परित्यज्य

११६
१६६
सम्यग्वर्ती त्रिभुवनगुरुः
२८३
३३८

शस्ताशस्तमनो-

९४
१३५
सर्वज्ञवीतरागस्य
२५३
२९६

शस्ताशस्तसमस्त-

२०
३१
सहजज्ञानसाम्राज्य-
२२
३१

शीलमपवर्गयोषिद-

१०७
१४८
सहजपरमं तत्त्वं
१७७
२२६

शुक्लध्यानप्रदीपोऽयं

१२४
१७८
संज्ञानभावपरिमुक्त-
३२
४४

शुक्लध्याने परिणतमतिः

२१९
२६७
संसारघोर-
१६४
२२०

शुद्धनिश्चयनयेन

७३
१०४
सानन्दं तत्त्वमज्ज-
१७४
२२५

शुद्धं तत्त्वं

१७३
२२५
सिद्धान्तोद्घश्रीधवं

शुद्धात्मानं निजसुख-

१५७
२१५
सुकविजनपयोजा-
३०८
३७३

शुद्धाशुद्धविकल्पना

७२
१०२
सुकृतमपि समस्तं
५९
८६
सुखं दुःख योनौ
२०९
२५६

षटकापक्रमयुक्तानां

२९३
३५३
स्कन्धैस्तैः षट्प्रकारैः
३९
५६
स्मरकरिमृगराजः
९७
१३८
स्वतःसिद्धं ज्ञानं
२१६
२६३

सकलकरणग्रामा-

१०४
१४४
स्वर्गे वास्मिन्मनुज-
२८
४२

सद्बोधपोतमधिरुह्य

२७४
३२४
स्ववशयोगि-
२५०
२९५

सद्बोधमंडनमिदं

१२०
१६९
स्ववशस्य मुनीन्द्रस्य
२५७
३००

समयनिमिषकाष्ठा

४७
६७
स्वस्वरूपस्थितान्
१०३
१४२

समयसार-

६६
९४
स्वात्माराधनया पुराण-
२७०
३१६

समाधिना

२००
२४८

समितिरिह यतीनां

८८
१२९

समितिषु समीतीयं

८७
१२७
हित्वा भीतिं पशुजनकृतां
२६५
३११

Page 387 of 388
PDF/HTML Page 414 of 415
single page version

G
पृष्ठ
कुसूलगर्भ-
१४८
केवलज्ञानदृक्सौख्य-
१८५

अनवरतमनन्तै-

१६०

अन्यूनमनतिरिक्तं

२१

अभिमतफलसिद्धे-

१६
गिरिगहनगुहा-
२५१

अलमलमतिजल्पै-

१५८

अस्मिन्ननादिनि

५३
चक्रं विहाय निज-
२३२

अहिंसा भूतानां

११२
चिच्छक्तिव्याप्त-
८९
चित्तस्थमप्यनव-
२३२

आचारश्च तदेवैकं

१९४

आत्मकार्यं परित्यज्य

२९२
जघन्यमध्यमोत्कृष्ट-
३०१

आत्मप्रयत्नसापेक्षा

२७५
जयति विजितदोषो-
३३२

आत्मा धर्मः

२८३
जस्स अणेसणमप्पा
१२५

आत्मा भिन्न-

९८
जं पेच्छदो अमुत्तं
३३८

आलोच्य सर्वमेनः

२११
जानन्नप्येष विश्वं
३२७

आसंसारात्प्रतिपद-

३५७
ज्वरजननजराणां
३६१
ज्ञानस्वभावः स्यादात्मा
३४३

इत्युच्छेदात्परपरिणतेः

९६
ज्ञानाद्भिन्नो न नाभिन्नो
३२९

इत्येवं चरणं

१६४
ठाणणिसेज्जविहारा
३५१

उत्सृज्य कायकर्माणि

१३७

उभयनयविरोध-

४७
ण वि परिणमदि ण
३४६
णाणं अत्थंतगयं
३२२

एकस्त्वमाविशसि

१९६
णाणं अव्विदिरित्तं
३४४

एयरसवण्णगंधं

५९
णिद्धत्तणेण दुगुणो
५६

एवं त्यक्त्वा बहिर्वाचं

१३३
णिद्धा वा लुक्खा वा
५६
णोकम्मकम्महारो
१२४

कालाभावे न भावानां

६९

कान्त्यैव स्नपयन्ति

१९
तदेकं परमं ज्ञानं
१९३

Page 388 of 388
PDF/HTML Page 415 of 415
single page version

पृष्ठ

तेजो दिट्ठी णाणं

१८
यथावद्वस्तुनिर्णीतिः
३२०

दर्शनं निश्चयः पुंसि

११०
यत्र प्रतिक्रमणमेव
१७६

दंसणपुव्वं णाणं

३२३
यदग्राह्यं न गृ
Ø
ाति
१८७

द्रव्यानुसारि चरणं

२००
यदि चलति कथञ्चि-
२९७
यमनियमनितान्तः
१२५

नमस्यं च तदेवैकं

१९३

न हि विदधति

८१
लोयायासपदेसे
६८

निषिद्धे सर्वस्मिन्

१९१

निष्क्रियं करणातीतं

१६९
वनचरभयाद्धावन्
२३३
वसुधान्त्यचतुःस्पर्शेषु
५९

पडिकमणं पडिसरणं

१७५
व्यवहारणनयः स्या
१०३

परियट्टणं च वायण

३०८

पंचाचारपरान्नकिंचन-

१४३

पुढवी जलं च छाया

५३
सकलमपि विहाया-
८९

प्रत्याख्याय भविष्य-

१८३
समओ णिमिसो कट्ठा
६७
समओ दु अप्पदेसो
६८
समधिगतसमस्ताः
१२२

बन्धच्छेदात्कलयदतुलं

३२१

बहिरात्मान्तरात्मेति

३०१
सव्वे भावे जम्हा
१८२
संसिद्धिराधसिद्धं
१५९
सिद्धान्तोऽयमुदात्त-
१०५

भावयामि भवावर्ते

१७१
सो धम्मो जत्थ दया
१५

भेदविज्ञानतः सिद्धाः

१५६
स्थितिजनननिरोधलक्षणं
३४१

भेयं मायामहागर्ता-

२३३
स्थूलस्थूलास्ततः
५३
स्वयं कर्म करोत्यात्मा
१९६

मज्झं परिग्गहो जइ

११८
स्वरनिकरविसर्ग-
९२

मुक्त्वालसत्व-

२०२
स्वेच्छासमुच्छलद-
३०३

मोहविलासविजृम्भित-

२१०
@