Top ▲
Page 201 of 256 PDF/HTML Page 241 of 296
single page version
कहानजैनशास्त्रमाळा ]
नवपदार्थपूर्वक मोक्षमार्गप्रपंचवर्णन
२०१
आथी ( – आ गाथाथी ) एम दर्शाव्युं के निर्जरानो मुख्य हेतु १ ध्यान
छे. १४५.
नहि रागद्वेषविमोह ने नहि योगसेवन जेहने,
प्रगटे शुभाशुभ बाळनारो ध्यान-अग्नि तेहने. १४६.
अन्वयार्थः — [ यस्य ] जेने [ मोहः रागः द्वेषः ] मोह अने रागद्वेष [ न विद्यते ]
नथी [ वा ] तथा [ योगपरिकर्म ] योगोनुं सेवन नथी ( अर्थात ् मन-वचन-काया प्रत्ये
उपेक्षा छे ), [ तस्य ] तेने [ शुभाशुभदहनः ] शुभाशुभने बाळनारो [ ध्यानमयः अग्निः ]
ध्यानमय अग्नि [ जायते ] प्रगटे छे.
टीकाः — आ, ध्यानना स्वरूपनुं कथन छे.
शुद्ध स्वरूपमां अविचलित चैतन्यपरिणति ते खरेखर ध्यान छे. ते ध्यान
प्रगटवानी विधि हवे कहेवामां आवे छेः — ज्यारे खरेखर योगी, दर्शनमोहनीय अने
चारित्रमोहनीयनो विपाक पुद्गलकर्म होवाथी ते विपाकने ( पोताथी भिन्न एवां
अचेतन ) कर्मोमां समेटी दईने, तदनुसार परिणतिथी उपयोगने व्यावृत्त करीने ( – ते
विपाकने अनुरूप परिणमवामांथी उपयोगने निवर्तावीने ), मोही, रागी अने द्वेषी नहि
एतेन निर्जरामुख्यत्वे हेतुत्वं ध्यानस्य द्योतितमिति ।। १४५ ।।
जस्स ण विज्जदि रागो दोसो मोहो व जोगपरिकम्मो ।
तस्स सुहासुहडहणो झाणमओ जायदे अगणी ।। १४६ ।।
यस्य न विद्यते रागो द्वेषो मोहो वा योगपरिकर्म ।
तस्य शुभाशुभदहनो ध्यानमयो जायते अग्निः ।। १४६ ।।
ध्यानस्वरूपाभिधानमेतत ् ।
शुद्धस्वरूपेऽविचलितचैतन्यवृत्तिर्हि ध्यानम् । अथास्यात्मलाभविधिरभिधीयते ।
यदा खलु योगी दर्शनचारित्रमोहनीयविपाकं पुद्गलकर्मत्वात ् कर्मसु संहृत्य,
तदनुवृत्तेः व्यावृत्त्योपयोगममुह्यन्तमरज्यन्तमद्विषन्तं चात्यन्तशुद्ध एवात्मनि निष्कम्पं
१. आ ध्यान शुद्धभावरूप छे.
पं. २६
Page 202 of 256 PDF/HTML Page 242 of 296
single page version
२०
२
पंचास्तिकायसंग्रह
[ भगवानश्रीकुंदकुंद-
थता एवा ते उपयोगने अत्यंत शुद्ध आत्मामां ज निष्कंपपणे लीन करे छे, त्यारे ते योगीने — के जे पोताना निष्क्रिय चैतन्यरूप स्वरूपमां विश्रांत छे, वचन-मन-कायाने
१ भावतो नथी अने स्वकर्मोमां २ व्यापार करतो नथी तेने — सकळ शुभाशुभ कर्मरूप
इंधनने बाळवामां समर्थ होवाथी अग्निसमान एवुं, ३ परमपुरुषार्थसिद्धिना उपायभूत
ध्यान प्रगटे छे.
वळी कह्युं छे के —
* ‘अज्ज वि तिरयणसुद्धा अप्पा झाएवि लहइ इंदत्तं ।
लोयंतियदेवत्तं तत्थ चुआ णिव्वुदिं जंति ।। ’
‘अंतो णत्थि सुईणं कालो थोओ वयं च दुम्मेहा ।
तण्णवरि सिक्खियव्वं जं जरमरणं खयं कुणइ ।। ’
[ अर्थः — हमणां पण त्रिरत्नशुद्ध जीवो ( — आ काळे पण सम्यग्दर्शन-
ज्ञानचारित्ररूप त्रण रत्नोथी शुद्ध एवा मुनिओ ) आत्मानुं ध्यान करीने इन्द्रपणुं तथा
लौकांतिक-देवपणुं पामे छे अने त्यांथी च्यवीने ( मनुष्यभव पामी ) निर्वाणने प्राप्त
करे छे.
निवेशयति, तदास्य निष्क्रियचैतन्यरूपस्वरूपविश्रान्तस्य वाङ्मनःकायानभावयतः स्वकर्मस्वव्यापारयतः सकलशुभाशुभकर्मेन्धनदहनसमर्थत्वात् अग्निकल्पं परमपुरुषार्थ- सिद्धयुपायभूतं ध्यानं जायते इति । तथा चोक्त म् — “ ‘‘अज्ज वि तिरयणसुद्धा
अप्पा झाएवि लहइ इंदत्तं । लोयंतियदेवत्तं तत्थ चुआ णिव्वुदिं जंति’’ ।। ‘‘अंतो
णत्थि सुईणं कालो थोओ वयं च दुम्मेहा । तण्णवरि सिक्खियव्वं जं जरमरणं
खयं कुणइ’’ ।। १४६ ।।
१. भाववुं = चिंतववुं; ध्याववुं; अनुभववुं. २. व्यापार = प्रवृत्ति. [
स्वरूपविश्रांत योगीने पोतानां पूर्वोपार्जित कर्मोमां प्रवर्तन नथी, कारण के ते
मोहनीयकर्मना विपाकने पोताथी भिन्न — अचेतन — जाणे छे तेम ज ते कर्मविपाकने अनुरूप
परिणमनथी तेणे उपयोगने पाछो वाळ्यो छे. ]
३. पुरुषार्थ = पुरुषनो अर्थ; पुरुषनुं प्रयोजन; आत्मानुं प्रयोजन; आत्मप्रयोजन. [ परमपुरुषार्थ अर्थात ्
आत्मानुं परम प्रयोजन मोक्ष छे अने ते मोक्ष ध्यानथी सधाय छे, माटे परमपुरुषार्थनी ( – मोक्षनी )
सिद्धिनो उपाय ध्यान छे. ]
* आ बे उद्धृत गाथाओमांनी पहेली गाथा श्रीमद्भगवत्कुंदकुंदाचार्यदेवप्रणीत मोक्षप्राभृतनी छे.
Page 203 of 256 PDF/HTML Page 243 of 296
single page version
कहानजैनशास्त्रमाळा ]
नवपदार्थपूर्वक मोक्षमार्गप्रपंचवर्णन
२०३
श्रुतिओनो अंत नथी ( – शास्त्रोनो पार नथी ), काळ थोडो छे अने आपणे १ दुर्मेध
छीए; माटे ते ज केवळ शीखवायोग्य छे के जे जरा-मरणनो क्षय करे. ]
भावार्थः — निर्विकार निष्क्रिय चैतन्यचमत्कारमां निश्चळ परिणति ते २ ध्यान छे.
आ ध्यान मोक्षना उपायरूप छे.
जेम थोडो पण अग्नि पुष्कळ घास अने काष्ठना राशिने अल्प काळमां बाळी नाखे
छे, तेम मिथ्यात्व-कषायादि विभावना परित्यागस्वरूप महा पवनथी प्रज्वलित थयेलो अने अपूर्व-अद्भुत-परम-आह्लादात्मक सुखस्वरूप घीथी सिंचायेलो निश्चय-आत्मसंवेदनरूप ध्यानाग्नि मूलोत्तरप्रकृतिभेदवाळां कर्मरूपी इन्धनना राशिने क्षणमात्रमां बाळी नाखे छे.
आ पंचमकाळमां पण यथाशक्ति ध्यान थई शके छे. आ काळे जे विच्छेद छे ते
शुक्लध्याननो छे, धर्मध्याननो नहि. आजे पण अहींथी जीवो धर्मध्यान करीने देवनो भव अने पछी मनुष्यनो भव पामी मोक्षने प्राप्त करे छे. वळी बहुश्रुतधरो ज ध्यान करी शके एम पण नथी; सारभूत अल्प श्रुतथी पण ध्यान थई शके छे. माटे मोक्षार्थीओए शुद्धात्मानो प्रतिपादक, संवरनिर्जरानो करनारो अने जरामरणनो हरनारो सारभूत उपदेश ग्रहीने ध्यान करवायोग्य छे.
[ अहीं ए लक्षमां राखवायोग्य छे के उपरोक्त ध्याननुं मूळ सम्यग्दर्शन छे.
सम्यग्दर्शन विना ध्यान होतुं नथी, कारण के निर्विकार निष्क्रिय चैतन्यचमत्कारनी ( शुद्धात्मानी ) सम्यक् प्रतीति विना तेमां निश्चळ परिणति क्यांथी थई शके? माटे मोक्षना
उपायभूत ध्यान करवा इच्छनार जीवे प्रथम तो जिनोक्त द्रव्यगुणपर्यायरूप वस्तुस्वरूपनी यथार्थ समजणपूर्वक निर्विकार निष्क्रिय चैतन्यचमत्कारनी सम्यक् प्रतीतिनो सर्व प्रकारे उद्यम करवायोग्य छे; त्यारपछी ज ते चैतन्यचमत्कारमां विशेष लीनतानो यथार्थ उद्यम थई शके छे. ] १४६.
आ रीते निर्जरापदार्थनुं व्याख्यान समाप्त थयुं.
— इति निर्जरापदार्थव्याख्यानं समाप्तम् ।
१. दुर्मेध = ओछी बुद्धिवाळा; मंदबुद्धि; ठोठ. २. मुनिने जे शुद्धात्मस्वरूपनुं निश्चळ उग्र आलंबन वर्ते तेने अहीं मुख्यपणे ‘ध्यान’ कह्युं छे.
( शुद्धात्मालंबननी उग्रताने मुख्य न करीए तो, अविरत सम्यग्द्रष्टिने पण ‘जघन्य ध्यान’ कहेवामां
विरोध नथी, कारण के तेने पण शुद्धात्मस्वरूपनुं जघन्य आलंबन तो होय छे. )
Page 204 of 256 PDF/HTML Page 244 of 296
single page version
२०
४
पंचास्तिकायसंग्रह
[ भगवानश्रीकुंदकुंद-
हवे बंधपदार्थनुं व्याख्यान छे.
जो आतमा उपरक्त करतो अशुभ वा शुभ भावने,
तो ते वडे ए विविध पुद्गलकर्मथी बंधाय छे. १४७.
अन्वयार्थः — [ यदि ] जो [ आत्मा ] आत्मा [ रक्तः ] रक्त ( विकारी ) वर्ततो थको
[ उदीर्णं ] उदित [ यम् शुभम् अशुभम् भावम् ] शुभ के अशुभ भावने [ करोति ] करे छे, तो
[ सः ] ते आत्मा [ तेन ] ते भाव वडे ( – ते भावना निमित्ते ) [ विविधेन पुद्गलकर्मणा ] विविध
पुद्गलकर्मथी [ बद्धः भवति ] बद्ध थाय छे.
टीकाः — आ, बंधना स्वरूपनुं कथन छे.
जो खरेखर आ आत्मा अन्यना ( – पुद्गलकर्मना ) आश्रय वडे अनादि काळथी
रक्त रहीने कर्मोदयना प्रभावयुक्तपणे वर्तवाथी उदित ( – प्रगट थता ) शुभ के अशुभ
भावने करे छे, तो ते आत्मा ते निमित्तभूत भाव वडे विविध पुद्गलकर्मथी बद्ध थाय छे. तेथी अहीं ( एम कह्युं के ), मोहरागद्वेष वडे स्निग्ध एवा जे जीवना शुभ के अशुभ
परिणाम ते भावबंध छे अने तेना ( – शुभाशुभ परिणामना ) निमित्तथी शुभाशुभ कर्मपणे
परिणत पुद्गलोनुं जीवनी साथे अन्योन्य अवगाहन ( – विशिष्ट शक्ति सहित
एकक्षेत्रावगाहसंबंध ) ते द्रव्यबंध छे. १४७.
अथ बन्धपदार्थव्याख्यानम् ।
जं सुहमसुहमुदिण्णं भावं रत्तो करेदि जदि अप्पा ।
सो तेण हवदि बद्धो पोग्गलकम्मेण विविहेण ।। १४७ ।।
यं शुभमशुभमुदीर्णं भावं रक्त : करोति यद्यात्मा ।
स तेन भवति बद्धः पुद्गलकर्मणा विविधेन ।। १४७ ।।
बन्धस्वरूपाख्यानमेतत ् ।
यदि खल्वयमात्मा परोपाश्रयेणानादिरक्त : कर्मोदयप्रभावत्वादुदीर्णं शुभमशुभं वा भावं
करोति, तदा स आत्मा तेन निमित्तभूतेन भावेन पुद्गलकर्मणा विविधेन बद्धो भवति । तदत्र
मोहरागद्वेषस्निग्धः शुभोऽशुभो वा परिणामो जीवस्य भावबन्धः, तन्निमित्तेन शुभाशुभकर्मत्वपरिणतानां जीवेन सहान्योन्यमूर्च्छनं पुद्गलानां द्रव्यबन्ध इति ।। १४७ ।।
Page 205 of 256 PDF/HTML Page 245 of 296
single page version
कहानजैनशास्त्रमाळा ]
नवपदार्थपूर्वक मोक्षमार्गप्रपंचवर्णन
२०५
छे योगहेतुक ग्रहण, मनवचकाय-आश्रित योग छे;
छे भावहेतुक बंध, ने मोहादिसंयुत भाव छे. १४८.
अन्वयार्थः — [ योगनिमित्तं ग्रहणम् ] ग्रहणनुं ( – कर्मग्रहणनुं ) निमित्त योग छे;
[ योगः मनोवचनकायसंभूतः ] योग मनवचनकायजनित ( आत्मप्रदेशपरिस्पंद ) छे.
[ भावनिमित्तः बन्धः ] बंधनुं निमित्त भाव छे; [ भावः रतिरागद्वेषमोहयुतः ] भाव
रतिरागद्वेषमोहथी युक्त ( आत्मपरिणाम ) छे.
टीकाः — आ, बंधना बहिरंग कारण अने अंतरंग कारणनुं कथन छे.
ग्रहण एटले कर्मपुद्गलोनो जीवप्रदेशवर्ती ( – जीवना प्रदेशोनी साथे एक क्षेत्रे
रहेला ) कर्मस्कंधोमां प्रवेश; तेनुं निमित्त योग छे. योग एटले वचनवर्गणा, मनोवर्गणा,
कायवर्गणा अने कर्मवर्गणानुं जेमां आलंबन होय छे एवो आत्मप्रदेशोनो परिस्पंद ( अर्थात ् जीवना प्रदेशोनुं कंपन ).
बंध एटले कर्मपुद्गलोनुं विशिष्ट शक्तिरूप परिणाम सहित स्थित रहेवुं ते
( अर्थात ् कर्मपुद्गलोनुं अमुक अनुभागरूप शक्ति सहित अमुक काळ सुधी टकवुं ते ); तेनुं
निमित्त जीवभाव छे. जीवभाव रतिरागद्वेषमोहयुक्त ( परिणाम ) छे अर्थात ् मोहनीयना
विपाकथी उत्पन्न थतो विकार छे.
जोगणिमित्तं गहणं जोगो मणवयणकायसंभूदो ।
भावणिमित्तो बंधो भावो रदिरागदोसमोहजुदो ।। १४८ ।।
योगनिमित्तं ग्रहणं योगो मनोवचनकायसम्भूतः ।
भावनिमित्तो बन्धो भावो रतिरागद्वेषमोहयुतः ।। १४८ ।।
बहिरङ्गान्तरङ्गबन्धकारणाख्यानमेतत ् ।
ग्रहणं हि कर्मपुद्गलानां जीवप्रदेशवर्तिकर्मस्कन्धानुप्रवेशः । तत ् खलु योग-
निमित्तम् । योगो वाङ्मनःकायकर्मवर्गणालम्बन आत्मप्रदेशपरिस्पन्दः । बन्धस्तु कर्म-
पुद्गलानां विशिष्टशक्ति परिणामेनावस्थानम् । स पुनर्जीवभावनिमित्तः । जीवभावः पुना
रतिरागद्वेषमोहयुतः, मोहनीयविपाकसम्पादितविकार इत्यर्थः । तदत्र पुद्गलानां ग्रहण-
Page 206 of 256 PDF/HTML Page 246 of 296
single page version
२०
६
पंचास्तिकायसंग्रह
[ भगवानश्रीकुंदकुंद-
तेथी अहीं ( बंधने विषे ), बहिरंग कारण ( – निमित्त ) योग छे कारण के ते
पुद्गलोना ग्रहणनो हेतु छे, अने अंतरंग कारण ( – निमित्त ) जीवभाव ज छे कारण
के ते ( कर्मपुद्गलोनी ) विशिष्ट शक्ति अने स्थितिनो हेतु छे.
भावार्थः — कर्मबंधपर्यायना चार विशेषो छेः प्रकृतिबंध, प्रदेशबंध, स्थितिबंध
अने अनुभागबंध. आमां स्थिति-अनुभाग ज अत्यंत मुख्य विशेषो छे, प्रकृति-प्रदेश तो अत्यंत गौण विशेषो छे; कारण के स्थिति-अनुभाग विना कर्मबंधपर्याय नाममात्र ज रहे. तेथी अहीं प्रकृति-प्रदेशबंधने मात्र ‘ग्रहण’ शब्दथी कहेल छे अने स्थिति- अनुभागबंधने ज ‘बंध’ शब्दथी कहेल छे.
जीवना कोई पण परिणाममां वर्ततो योग कर्मनां प्रकृति-प्रदेशनुं अर्थात ् ‘ग्रहण’नुं
निमित्त थाय छे अने जीवना ते ज परिणाममां वर्ततो मोहरागद्वेषभाव कर्मनां स्थिति –
अनुभागनुं अर्थात ् ‘बंध’नुं निमित्त थाय छे; माटे मोहरागद्वेषभावने ‘बंध’नुं अंतरंग
कारण ( अंतरंग निमित्त ) कह्युं छे अने योगने — के जे ‘ग्रहण’नुं निमित्त छे
तेने — ‘बंध’नुं बहिरंग कारण ( बाह्य निमित्त ) कह्युं छे. १४८.
हेतु चतुर्विध अष्टविध कर्मो तणां कारण कह्या,
तेनांय छे रागादि, ज्यां रागादि नहि त्यां बंध ना. १४९.
अन्वयार्थः — [ चतुर्विकल्पः हेतुः ] ( द्रव्यमिथ्यात्वादि ) चार प्रकारना हेतुओ
[ अष्टविकल्पस्य कारणम् ] आठ प्रकारनां कर्मोनां कारण [ भणितम् ] कहेवामां आव्या छे;
[ तेषाम् अपि च ] तेमने पण [ रागादयः ] ( जीवना ) रागादिभावो कारण छे; [ तेषाम् अभावे ]
रागादिभावोना अभावमां [ न बध्यन्ते ] जीवो बंधाता नथी.
हेतुत्वाद्बहिरंगकारणं योगः, विशिष्टशक्ति स्थितिहेतुत्वादन्तरङ्गकारणं जीवभाव एवेति ।। १४८ ।।
हेदू चदुव्वियप्पो अट्ठवियप्पस्स कारणं भणिदं ।
तेसिं पि य रागादी तेसिमभावे ण बज्झंति ।। १४९ ।।
हेतुश्चतुर्विकल्पोऽष्टविकल्पस्य कारणं भणितम् ।
तेषामपि च रागादयस्तेषामभावे न बध्यन्ते ।। १४९ ।।
Page 207 of 256 PDF/HTML Page 247 of 296
single page version
कहानजैनशास्त्रमाळा ]
नवपदार्थपूर्वक मोक्षमार्गप्रपंचवर्णन
२०७
टीकाः — आ, मिथ्यात्वादि द्रव्यपर्यायोने ( – द्रव्यमिथ्यात्वादि पुद्गलपर्यायोने )
पण ( बंधना ) बहिरंग-कारणपणानुं १ प्रकाशन छे.
ग्रंथान्तरमां ( अन्य शास्त्रमां ) मिथ्यात्व, असंयम, कषाय अने योग ए चार
प्रकारना द्रव्यहेतुओने ( द्रव्यप्रत्ययोने ) आठ प्रकारनां कर्मोनां कारण तरीके बंधहेतु कह्या
छे. तेमने पण बंधहेतुपणाना हेतुओ जीवभावभूत रागादिक छे; कारण के
२ रागादिभावोनो अभाव होतां द्रव्यमिथ्यात्व, द्रव्य-असंयम, द्रव्यकषाय अने द्रव्ययोगना
सद्भावमां पण जीवो बंधाता नथी. तेथी रागादिभावोने अंतरंग बंधहेतुपणुं होवाने लीधे ३ निश्चयथी बंधहेतुपणुं छे एम नक्की करवुं. १४९.
आ रीते बंधपदार्थनुं व्याख्यान समाप्त थयुं.
हवे मोक्षपदार्थनुं व्याख्यान छे.
मिथ्यात्वादिद्रव्यपर्यायाणामपि बहिरङ्गकारणद्योतनमेतत ् ।
तन्त्रान्तरे किलाष्टविकल्पकर्मकारणत्वेन बन्धहेतुर्द्रव्यहेतुरूपश्चतुर्विकल्पः प्रोक्त :
मिथ्यात्वासंयमकषाययोगा इति । तेषामपि जीवभावभूता रागादयो बन्धहेतुत्वस्य हेतवः, यतो
रागादिभावानामभावे द्रव्यमिथ्यात्वासंयमकषाययोगसद्भावेऽपि जीवा न बध्यन्ते । ततो रागादी-
नामन्तरङ्गत्वान्निश्चयेन बन्धहेतुत्वमवसेयमिति ।। १४९ ।।
— इति बन्धपदार्थव्याख्यानं समाप्तम् ।
अथ मोक्षपदार्थव्याख्यानम् ।
१. प्रकाशन = प्रसिद्ध करवुं ते; समजाववुं ते; दर्शाववुं ते.
२. जीवगत रागादिरूप भावप्रत्ययोनो अभाव होतां द्रव्यप्रत्ययोना विद्यमानपणामां पण जीवो बंधाता
नथी. जो जीवगत रागादिभावोना अभावमां पण द्रव्यप्रत्ययोना उदयमात्रथी बंध थाय तो सर्वदा बंध ज रहे ( – मोक्षनो अवकाश ज न रहे ), कारण के संसारीओने सदाय कर्मोदयनुं विद्यमानपणुं
होय छे.
३. उदयगत द्रव्यमिथ्यात्वादि प्रत्ययोनी माफक रागादिभावो नवा कर्मबंधमां मात्र बहिरंग निमित्त
नथी पण तेओ तो नवा कर्मबंधमां ‘अंतरंग निमित्त’ छे तेथी तेमने ‘निश्चयथी बंधहेतु’ कह्या छे.
Page 208 of 256 PDF/HTML Page 248 of 296
single page version
२०
८
पंचास्तिकायसंग्रह
[ भगवानश्रीकुंदकुंद-
हेतु-अभावे नियमथी आस्रवनिरोधन ज्ञानीने,
आसरवभाव-अभावमां कर्मो तणुं रोधन बने; १५०.
कर्मो-अभावे सर्वज्ञानी सर्वदर्शी थाय छे,
ने अक्षरहित, अनंत, अव्याबाध सुखने ते लहे. १५१.
अन्वयार्थः — [ हेत्वभावे ] ( मोहरागद्वेषरूप ) हेतुनो अभाव थवाथी [ ज्ञानिनः ]
ज्ञानीने [ नियमात ् ] नियमथी [ आस्रवनिरोधः जायते ] आस्रवनो निरोध थाय छे [ तु ] अने
[ आस्रवभावेन विना ] आस्रवभावना अभावमां [ कर्मणः निरोधः जायते ] कर्मनो निरोध
थाय छे. [ च ] वळी [ कर्मणाम् अभावेन ] कर्मोनो अभाव थवाथी ते [ सर्वज्ञः सर्वलोकदर्शी
च ] सर्वज्ञ अने सर्वलोकदर्शी थयो थको [ इन्द्रियरहितम् ] इन्द्रियरहित, [ अव्याबाधम् ]
अव्याबाध, [ अनन्तम् सुखम् प्राप्नोति ] अनंत सुखने पामे छे.
टीकाः — आ, १ द्रव्यकर्ममोक्षना हेतुभूत परम-संवररूपे भावमोक्षना स्वरूपनुं
कथन छे.
हेदुमभावे णियमा जायदि णाणिस्स आसवणिरोधो ।
आसवभावेण विणा जायदि कम्मस्स दु णिरोधो ।। १५० ।।
कम्मस्साभावेण य सव्वण्हू सव्वलोगदरिसी य ।
पावदि इंदियरहिदं अव्वाबाहं सुहमणंतं ।। १५१ ।।
हेत्वभावे नियमाज्जायते ज्ञानिनः आस्रवनिरोधः ।
आस्रवभावेन विना जायते कर्मणस्तु निरोधः ।। १५० ।।
कर्मणामभावेन च सर्वज्ञः सर्वलोकदर्शी च ।
प्राप्नोतीन्द्रियरहितमव्याबाधं सुखमनन्तम् ।। १५१ ।।
द्रव्यकर्ममोक्षहेतुपरमसंवररूपेण भावमोक्षस्वरूपाख्यानमेतत ् ।
१. द्रव्यकर्ममोक्ष = द्रव्यकर्मनुं सर्वथा छूटी जवुं ते; द्रव्यमोक्ष. ( अहीं भावमोक्षनुं स्वरूप द्रव्यमोक्षना
निमित्तभूत परम-संवररूपे दर्शाव्युं छे. )
Page 209 of 256 PDF/HTML Page 249 of 296
single page version
कहानजैनशास्त्रमाळा ]
नवपदार्थपूर्वक मोक्षमार्गप्रपंचवर्णन
२०९
आस्रवनो हेतु खरेखर जीवनो मोहरागद्वेषरूप भाव छे. ज्ञानीने तेनो अभाव
थाय छे. तेनो अभाव थतां आस्रवभावनो अभाव थाय छे. आस्रवभावनो अभाव थतां कर्मनो अभाव थाय छे. कर्मनो अभाव थवाथी सर्वज्ञपणुं, सर्वदर्शीपणुं अने अव्याबाध, १ इन्द्रियव्यापारातीत, अनंत सुख थाय छे. ते आ २ जीवन्मुक्ति नामनो
भावमोक्ष छे. ‘कई रीते?’ एम प्रश्न करवामां आवे तो नीचे प्रमाणे स्पष्टीकरण छेः —
अहीं जे ‘भाव’ ३ विवक्षित छे ते कर्मावृत ( कर्मथी अवरायेला ) चैतन्यनी क्रमे
प्रवर्तती ज्ञप्तिक्रियारूप छे. ते ( क्रमे प्रवर्तती ज्ञप्तिक्रियारूप भाव ) खरेखर संसारीने
अनादि काळथी मोहनीयकर्मना उदयने अनुसरती परिणतिने लीधे अशुद्ध छे, द्रव्यकर्मास्रवनो हेतु छे. परंतु ते ( क्रमे प्रवर्तती ज्ञप्तिक्रियारूप भाव ) ज्ञानीने
मोहरागद्वेषवाळी परिणतिरूपे हानि पामे छे तेथी तेने आस्रवभावनो निरोध थाय छे. तेथी आस्रवभावनो जेने निरोध थयो छे एवा ते ज्ञानीने मोहना क्षय वडे अत्यंत निर्विकारपणुं थवाथी, जेने अनादि काळथी अनंत चैतन्य अने ( अनंत ) वीर्य बिडाई
गयेल छे एवो ते ज्ञानी ( क्षीणमोह गुणस्थाने ) शुद्ध ज्ञप्तिक्रियारूपे अंतर्मुहूर्त
पसार करीने युगपद् ज्ञानावरण, दर्शनावरण अने अंतरायनो क्षय थवाथी कथंचित ्
आस्रवहेतुर्हि जीवस्य मोहरागद्वेषरूपो भावः । तदभावो भवति ज्ञानिनः ।
तदभावे भवत्यास्रवभावाभावः । आस्रवभावाभावे भवति कर्माभावः । कर्माभावेन भवति
सार्वज्ञं सर्वदर्शित्वमव्याबाधमिन्द्रियव्यापारातीतमनन्तसुखत्वञ्चेति । स एष जीवन्मुक्ति नामा
भावमोक्षः । कथमिति चेत ् । भावः खल्वत्र विवक्षितः कर्मावृत्तचैतन्यस्य
क्रमप्रवर्तमानज्ञप्तिक्रियारूपः । स खलु संसारिणोऽनादिमोहनीयकर्मोदयानुवृत्तिवशाद-
शुद्धो द्रव्यकर्मास्रवहेतुः । स तु ज्ञानिनो मोहरागद्वेषानुवृत्तिरूपेण प्रहीयते ।
ततोऽस्य आस्रवभावो निरुध्यते । ततो निरुद्धास्रवभावस्यास्य मोहक्षयेणात्यन्त-
निर्विकारमनादिमुद्रितानन्तचैतन्यवीर्यस्य शुद्धज्ञप्तिक्रियारूपेणान्तर्मुहूर्तमतिवाह्य युगपज्ज्ञान-
१. इन्द्रियव्यापारातीत = इन्द्रियव्यापार रहित २. जीवन्मुक्ति = जीवतां मुक्ति; देह होवां छतां मुक्ति. ३. विवक्षित = कहेवा धारेलो
पं. २७
Page 210 of 256 PDF/HTML Page 250 of 296
single page version
२१
०
पंचास्तिकायसंग्रह
[ भगवानश्रीकुंदकुंद-
१ कूटस्थ ज्ञानने प्राप्त करे छे अने ए रीते तेने ज्ञप्तिक्रियाना रूपमां क्रमप्रवृत्तिनो
अभाव थवाथी भावकर्मनो विनाश थाय छे. तेथी कर्मनो अभाव थतां ते खरेखर भगवान सर्वज्ञ, सर्वदर्शी अने इन्द्रियव्यापारातीत-अव्याबाध-अनंतसुखवाळो सदाय रहे छे.
ए रीते आ ( अहीं कह्यो ते ), २ भावकर्ममोक्षनो ३ प्रकार तथा द्रव्यकर्ममोक्षना
हेतुभूत परम संवरनो प्रकार छे. १५० – १५१.
द्रगज्ञानथी परिपूर्ण ने परद्रव्यविरहित ध्यान जे,
ते निर्जरानो हेतु थाय स्वभावपरिणत साधुने. १५२.
अन्वयार्थः — [ स्वभावसहितस्य साधोः ] स्वभावसहित साधुने ( – स्वभावपरिणत
केवळीभगवानने ) [ दर्शनज्ञानसमग्रं ] दर्शनज्ञानथी संपूर्ण अने [ नो अन्यद्रव्यसंयुक्तम् ]
दर्शनावरणान्तरायक्षयेण कथञ्चित ् कूटस्थज्ञानत्वमवाप्य ज्ञप्तिक्रियारूपे क्रमप्रवृत्त्यभावाद्भावकर्म
विनश्यति । ततः कर्माभावे स हि भगवान्सर्वज्ञः सर्वदर्शी व्युपरतेन्द्रियव्यापारा-
व्याबाधानन्तसुखश्च नित्यमेवावतिष्ठते । इत्येष भावकर्ममोक्षप्रकारः द्रव्यकर्ममोक्षहेतुः
परमसंवरप्रकारश्च ।। १५० – १५१ ।।
दंसणणाणसमग्गं झाणं णो अण्णदव्वसंजुत्तं ।
जायदि णिज्जरहेदू सभावसहिदस्स साधुस्स ।। १५२ ।।
दर्शनज्ञानसमग्रं ध्यानं नो अन्यद्रव्यसंयुक्त म् ।
जायते निर्जराहेतुः स्वभावसहितस्य साधोः ।। १५२ ।।
१. कूटस्थ = सर्व काळे एक रूपे रहेनारुं; अचळ. [ ज्ञानावरणादि घातिकर्मोनो नाश थतां कांई ज्ञान
सर्वथा अपरिणामी थई जतुं नथी; परंतु ते अन्य अन्य ज्ञेयोने जाणवारूपे पलटातुं नथी — सर्वदा
त्रणे काळना समस्त ज्ञेयोने जाण्या करे छे, तेथी तेने कथंचित ् कूटस्थ कह्युं छे. ]
२. भावकर्ममोक्ष = भावकर्मनुं सर्वथा छूटी जवुं ते; भावमोक्ष. ( ज्ञप्तिक्रियामां क्रमप्रवृत्तिनो अभाव
थवो ते भावमोक्ष छे अथवा सर्वज्ञ-सर्वदर्शीपणानी अने अनंतानंदमयपणानी प्रगटता ते भावमोक्ष छे. )
३. प्रकार = स्वरूप; रीत.
Page 211 of 256 PDF/HTML Page 251 of 296
single page version
कहानजैनशास्त्रमाळा ]
नवपदार्थपूर्वक मोक्षमार्गप्रपंचवर्णन
२११
अन्यद्रव्यथी असंयुक्त एवुं [ ध्यानं ] ध्यान [ निर्जराहेतुः जायते ] निर्जरानो हेतु थाय छे.
टीकाः — आ, द्रव्यकर्ममोक्षना हेतुभूत एवी परम निर्जराना कारणभूत ध्याननुं
कथन छे.
ए रीते खरेखर आ ( – पूर्वोक्त ) भावमुक्त ( – भावमोक्षवाळा ) भगवान
केवळीने — के जेमने स्वरूपतृप्तपणाने लीधे १ कर्मविपाककृत सुखदुःखरूप विक्रिया अटकी
गई छे तेमने — आवरणना प्रक्षीणपणाने लीधे, अनंत ज्ञानदर्शनथी संपूर्ण शुद्धज्ञान-
चेतनामयपणाने लीधे तथा अतींद्रियपणाने लीधे जे अन्यद्रव्यना संयोग विनानुं छे अने शुद्ध स्वरूपमां अविचलित चैतन्यवृत्तिरूप होवाने लीधे जे कंथचित ् ‘ध्यान’ नामने योग्य
छे एवुं आत्मानुं स्वरूप ( – आत्मानी निज दशा) पूर्वसंचित कर्मोनी शक्तिनुं २ शातन
अथवा तेमनुं ३ पतन अवलोकीने निर्जराना हेतु तरीके वर्णववामां आवे छे.
भावार्थः — केवळीभगवानना आत्मानी दशा ज्ञानदर्शनावरणना क्षयवाळी होवाने
लीधे, शुद्धज्ञानचेतनामय होवाने लीधे तथा इन्द्रियव्यापारादि बहिर्द्रव्यना आलंबन विनानी होवाने लीधे अन्यद्रव्यना संसर्ग रहित छे अने शुद्धस्वरूपमां निश्चळ चैतन्यपरिणतिरूप होवाने लीधे कोई प्रकारे ‘ध्यान’ नामने योग्य छे. तेमनी आवी आत्मदशा निर्जराना निमित्त तरीके वर्णववामां आवे छे कारण के तेमने पूर्वोपार्जित कर्मोनी शक्ति हीन थती जाय छे तेम ज ते कर्मो खरतां जाय छे. १५२.
द्रव्यकर्ममोक्षहेतुपरमनिर्जराकारणध्यानाख्यानमेतत ् ।
एवमस्य खलु भावमुक्त स्य भगवतः केवलिनः स्वरूपतृप्तत्वाद्विश्रान्तसुखदुःख-
कर्मविपाककृतविक्रियस्य प्रक्षीणावरणत्वादनन्तज्ञानदर्शनसम्पूर्णशुद्धज्ञानचेतनामयत्वाद- तीन्द्रियत्वात ् चान्यद्रव्यसंयोगवियुक्तं शुद्धस्वरूपेऽविचलितचैतन्यवृत्तिरूपत्वात्कथञ्चिद्धयान-
व्यपदेशार्हमात्मनः स्वरूपं पूर्वसञ्चितकर्मणां शक्ति शातनं पतनं वा विलोक्य निर्जरा- हेतुत्वेनोपवर्ण्यत इति ।। १५२ ।।
१. केवळीभगवान निर्विकार-परमानंदस्वरूप स्वात्मोपन्न सुखथी तृप्त छे तेथी कर्मनो विपाक
जेमां निमित्तभूत होय छे एवी सांसारिक सुखदुःखरूप ( – हर्षविषादरूप ) विक्रिया तेमने विराम
पामी छे.
२. शातन = पातळुं थवुं ते; हीन थवुं ते; क्षीण थवुं ते. ३. पतन = नाश; गलन; खरी जवुं ते.
Page 212 of 256 PDF/HTML Page 252 of 296
single page version
२१
२
पंचास्तिकायसंग्रह
[ भगवानश्रीकुंदकुंद-
संवरसहित ते जीव पूर्व समस्त कर्मो निर्जरे
ने आयुवेद्यविहीन थई भवने तजे; ते मोक्ष छे. १५३.
अन्वयार्थः — [ यः संवरेण युक्तः ] जे संवरथी युक्त छे एवो ( केवळज्ञानप्राप्त )
जीव [ निर्जरन् अथ सर्वकर्माणि ] सर्व कर्मोने निर्जरतो थको [ व्यपगतवेद्यायुष्कः ] वेदनीय अने
आयुष रहित थईने [ भवं मुञ्चति ] भवने छोडे छे; [ तेन ] तेथी ( ए रीते सर्व
कर्मपुद्गलोनो वियोग थवाने लीधे ) [ सः मोक्षः ] ते मोक्ष छे.
टीकाः — आ, द्रव्यमोक्षना स्वरूपनुं कथन छे.
खरेखर भगवान केवळीने, भावमोक्ष होतां, परम संवर सिद्ध थवाने लीधे १ उत्तर
कर्मसंतति निरोध पामी थकी अने परम निर्जराना कारणभूत ध्यान सिद्ध थवाने लीधे
२ पूर्व कर्मसंतति — के जेनी स्थिति कदाचित ् स्वभावथी ज आयुकर्मना जेटली होय छे अने
कदाचित ् ३ समुद्घातविधानथी आयुकर्मना जेटली थाय छे ते — आयुकर्मना अनुसारे ज
निर्जरती थकी, ४ अपुनर्भवने माटे ते भव छूटवाना समये थतो जे वेदनीय-आयु-नाम-
जो संवरेण जुत्तो णिज्जरमाणोध सव्वकम्माणि ।
ववगदवेदाउस्सो मुयदि भवं तेण सो मोक्खो ।। १५३ ।।
यः संवरेण युक्तो निर्जरन्नथ सर्वकर्माणि ।
व्यपगतवेद्यायुष्को मुञ्चति भवं तेन स मोक्षः ।। १५३ ।।
द्रव्यमोक्षस्वरूपाख्यानमेतत ् ।
अथ खलु भगवतः केवलिनो भावमोक्षे सति प्रसिद्धपरमसंवरस्योत्तरकर्मसन्ततौ
निरुद्धायां परमनिर्जराकारणध्यानप्रसिद्धौ सत्यां पूर्वकर्मसन्ततौ कदाचित्स्वभावेनैव कदाचित्समुद्घातविधानेनायुःकर्मसमभूतस्थित्यामायुःकर्मानुसारेणैव निर्जीर्यमाणायामपुनर्भवाय
१. उत्तर कर्मसंतति = पछीनो कर्मप्रवाह; भावी कर्मपरंपरा. २. पूर्व = पहेलांनी ३. केवळीभगवानने वेदनीय, नाम अने गोत्रकर्मनी स्थिति क्यारेक स्वभावथी ज ( अर्थात ् केवळीसमुद्घात-
रूप निमित्त होया विना ज ) आयुकर्मना जेटली होय छे अने क्यारेक ते त्रण कर्मोनी स्थिति आयु-
कर्मथी वधारे होवा छतां ते स्थिति घटीने आयुकर्म जेटली थवामां केवळीसमुद्घात निमित्त बने छे.
४. अपुनर्भव = फरीने भव नहि थवो ते. ( केवळीभगवानने फरीने भव थया विना ज ते भवनो
त्याग थाय छे; तेथी तेमना आत्माथी कर्मपुद्गलोनो सदाने माटे सर्वथा वियोग थाय छे. )
Page 213 of 256 PDF/HTML Page 253 of 296
single page version
कहानजैनशास्त्रमाळा ]
नवपदार्थपूर्वक मोक्षमार्गप्रपंचवर्णन
२१३
गोत्ररूप कर्मपुद्गलोनो जीवनी साथे अत्यंत विश्लेष ( वियोग ) ते द्रव्यमोक्ष छे. १५३.
आ रीते मोक्षपदार्थनुं व्याख्यान समाप्त थयुं.
वळी मोक्षमार्गना अवयवरूप सम्यग्दर्शन तथा सम्यग्ज्ञानना विषयभूत नव
पदार्थनुं व्याख्यान पण समाप्त थयुं.
✽ ✽ ✽
हवे १ मोक्षमार्गप्रपंचसूचक २ चूलिका छे.
आत्मस्वभाव अनन्यमय निर्विघ्न दर्शन ज्ञान छे;
द्रग्ज्ञाननियत अनिंद्य जे अस्तित्व ते चारित्र छे. १५४.
अन्वयार्थः — [ जीवस्वभावं ] जीवनो स्वभाव [ ज्ञानम् ] ज्ञान अने [ अप्रतिहत-
तद्भवत्यागसमये वेदनीयायुर्नामगोत्ररूपाणां जीवेन सहात्यन्तविश्लेषः कर्मपुद्गलानां द्रव्यमोक्षः ।। १५३ ।।
— इति मोक्षपदार्थव्याख्यानं समाप्तम् ।
समाप्तं च मोक्षमार्गावयवरूपसम्यग्दर्शनज्ञानविषयभूतनवपदार्थव्याख्यानम् ।।
✽ ✽ ✽
अथ मोक्षमार्गप्रपञ्चसूचिका चूलिका ।
जीवसहावं णाणं अप्पडिहददंसणं अणण्णमयं ।
चरियं च तेसु णियदं अत्थित्तमणिंदियं भणियं ।। १५४ ।।
जीवस्वभावं ज्ञानमप्रतिहतदर्शनमनन्यमयम् ।
चारित्रं च तयोर्नियतमस्तित्वमनिन्दितं भणितम् ।। १५४ ।।
१. मोक्षमार्गप्रपंचसूचक = मोक्षमार्गनो विस्तार जणावनारी; मोक्षमार्गने विस्तारथी कहेनारी; मोक्षमार्गनुं
विस्तृत कथन करनारी.
२. चूलिकाना अर्थ माटे १४२मा पानानुं पदटिप्पण जुओ.
Page 214 of 256 PDF/HTML Page 254 of 296
single page version
२१
४
पंचास्तिकायसंग्रह
[ भगवानश्रीकुंदकुंद-
दर्शनम् ] अप्रतिहत दर्शन छे — [ अनन्यमयम् ] के जेओ ( जीवथी ) अनन्यमय छे. [ तयोः ]
ते ज्ञानदर्शनमां [ नियतम् ] नियत [ अस्तित्वम् ] अस्तित्व — [ अनिन्दितं ] के जे अनिंदित
छे — [ चारित्रं च भणितम् ] तेने ( जिनेंद्रोए ) चारित्र कह्युं छे.
टीकाः — आ, मोक्षमार्गना स्वरूपनुं कथन छे.
जीवस्वभावमां नियत चारित्र ते मोक्षमार्ग छे. जीवस्वभाव खरेखर ज्ञानदर्शन
छे कारण के तेओ ( जीवथी ) अनन्यमय छे. ज्ञानदर्शननुं ( जीवथी ) अनन्यमयपणुं
होवानुं कारण ए छे के १ विशेषचैतन्य अने सामान्यचैतन्य जेनो स्वभाव छे एवा
जीवथी तेओ निष्पन्न छे ( अर्थात ् जीवथी ज्ञानदर्शन रचायेलां छे ). हवे जीवना
स्वरूपभूत एवां ते ज्ञानदर्शनमां २ नियत — अवस्थित एवुं जे उत्पादव्ययध्रौव्यरूप
३ वृत्तिमय अस्तित्व — के जे रागादिपरिणामना अभावने लीधे अनिंदित छे — ते चारित्र
छे; ते ज मोक्षमार्ग छे.
संसारीओमां चारित्र खरेखर बे प्रकारनुं छेः — ( १ ) स्वचारित्र अने
( २ ) परचारित्र; ( १ ) स्वसमय अने ( २ ) परसमय एवो अर्थ छे. त्यां, स्वभावमां
अवस्थित अस्तित्वस्वरूप ( चारित्र ) ते स्वचारित्र छे अने परभावमां अवस्थित
अस्तित्वस्वरूप ( चारित्र ) ते परचारित्र छे. तेमांथी ( अर्थात ् बे प्रकारनां
चारित्रमांथी ), स्वभावमां अवस्थित अस्तित्वरूप चारित्र — के जे परभावमां अवस्थित
मोक्षमार्गस्वरूपाख्यानमेतत ् ।
जीवस्वभावनियतं चरितं मोक्षमार्गः । जीवस्वभावो हि ज्ञानदर्शने अनन्य-
मयत्वात ् । अनन्यमयत्वं च तयोर्विशेषसामान्यचैतन्यस्वभावजीवनिर्वृत्तत्वात ् । अथ
तयोर्जीवस्वरूपभूतयोर्ज्ञानदर्शनयोर्यन्नियतमवस्थितमुत्पादव्ययध्रौव्यरूपवृत्तिमयमस्तित्वं रागादि- परिणत्यभावादनिन्दितं तच्चरितं; तदेव मोक्षमार्ग इति । द्विविधं हि किल
संसारिषु चरितं — स्वचरितं परचरितं च; स्वसमयपरसमयावित्यर्थः । तत्र स्वभावाव-
स्थितास्तित्वस्वरूपं स्वचरितं, परभावावस्थितास्तित्वस्वरूपं परचरितम् । तत्र यत्स्वभावा-
१. विशेषचैतन्य ते ज्ञान छे अने सामान्यचैतन्य ते दर्शन छे. २. नियत = अवस्थित; स्थित; स्थिर; द्रढपणे रहेलुं. ३. वृत्ति = वर्तवुं ते; होवुं ते. [ उत्पादव्ययध्रौव्यरूप वृत्ति ते अस्तित्व छे. ]
Page 215 of 256 PDF/HTML Page 255 of 296
single page version
कहानजैनशास्त्रमाळा ]
नवपदार्थपूर्वक मोक्षमार्गप्रपंचवर्णन
२१५
अस्तित्वथी भिन्न होवाने लीधे अत्यंत अनिंदित छे ते — अहीं साक्षात ् मोक्षमार्ग तरीके
अवधारवुं.
[ आ ज चारित्र ‘परमार्थ’शब्दथी वाच्य एवा मोक्षनुं कारण छे, अन्य नहि
— एम नहि जाणतां थकां, मोक्षथी भिन्न एवा असार संसारना कारणभूत
मिथ्यात्वरागादिमां लीन वर्ततां थकां आपणो अनंत काळ गयो; आम जाणीने ते ज जीवस्वभावनियत चारित्रनी — के जे मोक्षना कारणभूत छे तेनी — निरंतर भावना करवी
योग्य छे. आ प्रमाणे सूत्रतात्पर्य छे. ] १५४.
निजभावनियत अनियतगुणपर्ययपणे परसमय छे;
ते जो करे स्वकसमयने तो कर्मबंधनथी छूटे. १५५.
अन्वयार्थः — [ जीवः ] जीव, [ स्वभावनियतः ] ( द्रव्य-अपेक्षाए ) स्वभावनियत
होवा छतां, [ अनियतगुणपर्यायः अथ परसमयः ] जो अनियत गुणपर्यायवाळो होय तो
परसमय छे. [ यदि ] जो ते [ स्वकं समयं कुरुते ] ( नियत गुणपर्याये परिणमी ) स्वसमयने
करे छे तो [ कर्मबन्धात ् ] कर्मबंधथी [ प्रभ्रस्यति ] छूटे छे.
टीकाः — स्वसमयना ग्रहण अने परसमयना त्यागपूर्वक कर्मक्षय थाय छे —
एवा प्रतिपादन द्वारा अहीं ( आ गाथामां ) ‘जीवस्वभावमां नियत चारित्र ते मोक्षमार्ग
छे’ एम दर्शाव्युं छे.
वस्थितास्तित्वरूपं परभावावस्थितास्तित्वव्यावृत्तत्वेनात्यन्तमनिन्दितं तदत्र साक्षान्मोक्ष- मार्गत्वेनावधारणीयमिति ।। १५४ ।।
जीवो सहावणियदो अणियदगुणपज्जओध परसमओ ।
जदि कुणदि सगं समयं पब्भस्सदि कम्मबंधादो ।। १५५ ।।
जीवः स्वभावनियतः अनियतगुणपर्यायोऽथ परसमयः ।
यदि कुरुते स्वकं समयं प्रभ्रस्यति कर्मबन्धात् ।। १५५ ।।
स्वसमयपरसमयोपादानव्युदासपुरस्सरकर्मक्षयद्वारेण जीवस्वभावनियतचरितस्य मोक्ष-
मार्गत्वद्योतनमेतत ् ।
Page 216 of 256 PDF/HTML Page 256 of 296
single page version
२१
६
पंचास्तिकायसंग्रह
[ भगवानश्रीकुंदकुंद-
संसारी जीव, ( द्रव्य-अपेक्षाए ) ज्ञानदर्शनमां अवस्थित होवाने लीधे स्वभावमां
नियत ( – निश्चळपणे रहेलो ) होवा छतां, ज्यारे अनादि मोहनीयना उदयने अनुसरीने
परिणति करवाने लीधे १ उपरक्त उपयोगवाळो ( – अशुद्ध उपयोगवाळो ) होय छे त्यारे
( पोते ) भावोनुं विश्वरूपपणुं ( – अनेकरूपपणुं ) ग्रह्युं होवाने लीधे तेने जे २ अनियत-
गुणपर्यायपणुं होय छे ते परसमय अर्थात ् परचारित्र छे; ते ज ( जीव ) ज्यारे अनादि
मोहनीयना उदयने अनुसरती परिणति करवी छोडीने अत्यंत शुद्ध उपयोगवाळो होय छे त्यारे ( पोते ) भावनुं एकरूपपणुं ग्रह्युं होवाने लीधे तेने जे ३ नियतगुणपर्यायपणुं होय छे
ते स्वसमय अर्थात ् स्वचारित्र छे.
हवे, खरेखर जो कोई पण प्रकारे सम्यग्ज्ञानज्योति प्रगट करीने जीव परसमयने
छोडी स्वसमयने ग्रहण करे छे तो कर्मबंधथी अवश्य छूटे छे; जेथी खरेखर ( एम नक्की
थाय छे के ) जीवस्वभावमां नियत चारित्र ते मोक्षमार्ग छे. १५५.
जे रागथी परद्रव्यमां करतो शुभाशुभ भावने,
ते स्वकचरित्रथी भ्रष्ट, परचारित्र आचरनार छे. १५६.
संसारिणो हि जीवस्य ज्ञानदर्शनावस्थितत्वात ् स्वभावनियतस्याप्यनादि-
मोहनीयोदयानुवृत्तिपरत्वेनोपरक्तोपयोगस्य सतः समुपात्तभाववैश्वरूप्यत्वादनियतगुण- पर्यायत्वं परसमयः परचरितमिति यावत ् । तस्यैवानादिमोहनीयोदयानुवृत्तिपरत्वम-
पास्यात्यन्तशुद्धोपयोगस्य सतः समुपात्तभावैक्यरूप्यत्वान्नियतगुणपर्यायत्वं स्वसमयः स्वचरितमिति यावत ् । अथ खलु यदि कथञ्चनोद्भिन्नसम्यग्ज्ञानज्योतिर्जीवः परसमयं
व्युदस्य स्वसमयमुपादत्ते तदा कर्मबन्धादवश्यं भ्रश्यति । यतो हि जीवस्वभावनियतं
चरितं मोक्षमार्ग इति ।। १५५ ।।
जो परदव्वम्हि सुहं असुहं रागेण कुणदि जदि भावं ।
सो सगचरित्तभट्ठो परचरियचरो हवदि जीवो ।। १५६ ।।
१. उपरक्त = उपरागयुक्त. [ कोई पदार्थमां थतो, अन्य उपाधिने अनुरूप विकार ( अर्थात ् अन्य उपाधि
जेमां निमित्तभूत होय छे एवी औपाधिक विकृति — मलिनता — अशुद्धि ) ते उपराग छे. ]
२. अनियत = अनिश्चित; अनेकरूप; विविध प्रकारना. ३. नियत = निश्चित; एकरूप; अमुक एक ज प्रकारना.
Page 217 of 256 PDF/HTML Page 257 of 296
single page version
कहानजैनशास्त्रमाळा ]
नवपदार्थपूर्वक मोक्षमार्गप्रपंचवर्णन
२१७
अन्वयार्थः — [ यः ] जे [ रागेण ] रागथी ( – रंजित अर्थात ् मलिन उपयोगथी )
[ परद्रव्ये ] परद्रव्यने विषे [ शुभम् अशुभम् भावम् ] शुभ के अशुभ भाव [ यदि करोति ]
करे छे, [ सः जीवः ] ते जीव [ स्वकचरित्रभ्रष्टः ] स्वचारित्रभ्रष्ट एवो [ परचरितचरः भवति ]
परचारित्रनो आचरनार छे.
टीकाः — आ, परचारित्रमां प्रवर्तनारना स्वरूपनुं कथन छे.
जे ( जीव ) खरेखर मोहनीयना उदयने अनुसरती परिणतिवशात ् ( अर्थात ्
मोहनीयना उदयने अनुसरीने परिणमवाने लीधे ) रंजित-उपयोगवाळो ( उपरक्त-
उपयोगवाळो ) वर्ततो थको, परद्रव्यने विषे शुभ के अशुभ भावने धारण करे छे, ते
( जीव ) स्वचारित्रथी भ्रष्ट एवो परचारित्रनो आचरनार कहेवामां आवे छे; कारण के
खरेखर स्वद्रव्यने विषे शुद्ध-उपयोगरूप परिणति ते स्वचारित्र छे अने परद्रव्यने विषे
१ सोपराग-उपयोगरूप परिणति ते परचारित्र छे. १५६.
रे! पुण्य अथवा पाप जीवने आस्रवे जे भावथी ,
तेना वडे ते ‘ परचरित ’ निर्दिष्ट छे जिनदेवथी . १५७.
यः परद्रव्ये शुभमशुभं रागेण करोति यदि भावम् ।
स स्वकचरित्रभ्रष्टः परचरितचरो भवति जीवः ।। १५६ ।।
परचरितप्रवृत्तस्वरूपाख्यानमेतत ् ।
यो हि मोहनीयोदयानुवृत्तिवशाद्रज्यमानोपयोगः सन् परद्रव्ये शुभमशुभं वा
भावमादधाति, स स्वकचरित्रभ्रष्टः परचरित्रचर इत्युपगीयते; यतो हि स्वद्रव्ये शुद्धोपयोगवृत्तिः स्वचरितं, परद्रव्ये सोपरागोपयोगवृत्तिः परचरितमिति ।। १५६ ।।
आसवदि जेण पुण्णं पावं वा अप्पणोध भावेण ।
सो तेण परचरित्तो हवदि त्ति जिणा परूवेंति ।। १५७ ।।
१. सोपराग = उपरागयुक्त; उपरक्त; मलिन; विकारी; अशुद्ध. [ उपयोगमां थतो, कर्मोदयरूप उपाधिने
अनुरूप विकार ( अर्थात ् कर्मोदयरूप उपाधि जेमां निमित्तभूत होय छे एवी औपाधिक विकृति )
ते उपराग छे. ]
पं. २८
Page 218 of 256 PDF/HTML Page 258 of 296
single page version
२१
८
पंचास्तिकायसंग्रह
[ भगवानश्रीकुंदकुंद-
आस्रवति येन पुण्यं पापं वात्मनोऽथ भावेन ।
स तेन परचरित्रः भवतीति जिनाः प्ररूपयन्ति ।। १५७ ।।
परचरितप्रवृत्तेर्बन्धहेतुत्वेन मोक्षमार्गत्वनिषेधनमेतत ् ।
इह किल शुभोपरक्तो भावः पुण्यास्रवः, अशुभोपरक्तः पापास्रव इति । तत्र
पुण्यं पापं वा येन भावेनास्रवति यस्य जीवस्य यदि स भावो भवति स जीवस्तदा तेन परचरित इति प्ररूप्यते । ततः परचरितप्रवृत्तिर्बन्धमार्ग एव, न मोक्षमार्ग
इति ।। १५७ ।।
जो सव्वसंगमुक्को णण्णमणो अप्पणं सहावेण ।
जाणदि पस्सदि णियदं सो सगचरियं चरदि जीवो ।। १५८ ।।
अन्वयार्थः — [ येन भावेन ] जे भावथी [ आत्मनः ] आत्माने [ पुण्यं पापं वा ]
पुण्य अथवा पाप [ अथ आस्रवति ] आस्रवे छे, [ तेन ] ते भाव वडे [ सः ] ते ( जीव )
[ परचरित्रः भवति ] परचारित्र छे — [ इति ] एम [ जिनाः ] जिनो [ प्ररूपयन्ति ] प्ररूपे
छे.
टीकाः — अहीं, परचारित्रप्रवृत्ति बंधहेतुभूत होवाथी तेने मोक्षमार्गपणानो
निषेध करवामां आव्यो छे ( अर्थात ् परचारित्रमां प्रवर्तन बंधनो हेतु होवाथी ते
मोक्षमार्ग नथी एम आ गाथामां दर्शाव्युं छे ).
अहीं खरेखर शुभोपरक्त भाव ( – शुभरूप विकारी भाव ) ते पुण्यास्रव छे
अने अशुभोपरक्त भाव ( – अशुभरूप विकारी भाव ) पापास्रव छे. त्यां, पुण्य अथवा
पाप जे भावथी आस्रवे छे, ते भाव ज्यारे जे जीवने होय त्यारे ते जीव ते भाव वडे परचारित्र छे — एम ( जिनेंद्रो द्वारा ) प्ररूपवामां आवे छे. तेथी ( एम नक्की थाय
छे के ) परचारित्रमां प्रवृत्ति ते बंधमार्ग ज छे, मोक्षमार्ग नथी. १५७.
सौ-संगमुक्त अनन्यचित्त स्वभावथी निज आत्मने
जाणे अने देखे नियत रही, ते स्वचरितप्रवृत्त छे. १५८.
Page 219 of 256 PDF/HTML Page 259 of 296
single page version
कहानजैनशास्त्रमाळा ]
नवपदार्थपूर्वक मोक्षमार्गप्रपंचवर्णन
२१९
यः सर्वसङ्गमुक्तः अनन्यमनाः आत्मानं स्वभावेन ।
जानाति पश्यति नियतं सः स्वकचरितं चरति जीवः ।। १५८ ।।
स्वचरितप्रवृत्तस्वरूपाख्यानमेतत ् ।
यः खलु निरुपरागोपयोगत्वात्सर्वसङ्गमुक्तः परद्रव्यव्यावृत्तोपयोगत्वादनन्यमनाः
आत्मानं स्वभावेन ज्ञानदर्शनरूपेण जानाति पश्यति नियतमवस्थितत्वेन, स खलु स्वकं चरितं चरति जीवः । यतो हि द्र शिज्ञप्तिस्वरूपे पुरुषे तन्मात्रत्वेन वर्तनं
स्वचरितमिति ।। १५८ ।।
अन्वयार्थः — [ यः ] जे [ सर्वसङ्गमुक्तः ] सर्वसंगमुक्त अने [ अनन्यमनाः ]
अनन्यमनवाळो वर्ततो थको [ आत्मानं ] आत्माने [ स्वभावेन ] ( ज्ञानदर्शनरूप ) स्वभाव
वडे [ नियतं ] नियतपणे ( – स्थिरतापूर्वक ) [ जानाति पश्यति ] जाणे-देखे छे, [ सः जीवः ]
ते जीव [ स्वकचरितं ] स्वचारित्र [ चरति ] आचरे छे.
टीकाः — आ, स्वचारित्रमां प्रवर्तनारना स्वरूपनुं कथन छे.
जे ( जीव ) खरेखर १ निरुपराग उपयोगवाळो होवाने लीधे सर्वसंगमुक्त वर्ततो
थको, परद्रव्यथी २ व्यावृत्त उपयोगवाळो होवाने लीधे ३ अनन्यमनवाळो वर्ततो थको,
आत्माने ज्ञानदर्शनरूप स्वभाव वडे नियतपणे अर्थात ् अवस्थितपणे जाणे-देखे छे, ते
जीव खरेखर स्वचारित्र आचरे छे; कारण के खरेखर ४ द्रशिज्ञप्तिस्वरूप पुरुषमां
( – आत्मामां) तन्मात्रपणे वर्तवुं ते स्वचारित्र छे.
भावार्थः — जे जीव शुद्धोपयोगी वर्ततो थको अने जेनी परिणति पर प्रत्ये जती
नथी एवो वर्ततो थको, आत्माने स्वभावभूत ज्ञानदर्शनपरिणाम वडे स्थिरतापूर्वक जाणे- देखे छे, ते जीव स्वचारित्र आचरनार छे; कारण के द्रशिज्ञप्तिस्वरूप आत्मामां मात्र द्रशिज्ञप्तिरूपे परिणमीने रहेवुं ते स्वचारित्र छे. १५८.
१. निरुपराग = उपराग रहित; निर्मळ; अविकारी; शुद्ध. [ निरुपराग उपयोगवाळो जीव समस्त बाह्य-
अभ्यंतर संगथी शून्य छे तोपण निःसंग परमात्मानी भावना द्वारा उत्पन्न सुंदर-आनंदस्यंदी परमानंदस्वरूप सुखसुधारसना आस्वादथी, पूर्ण-कळशनी माफक, सर्व आत्मप्रदेशे भरेलो होय छे. ]
२. व्यावृत्त = पाछो वळेल; अलग थयेल; निवर्तेल; निवृत्त; भिन्न. ३. अनन्यमनवाळो = जेनी परिणति अन्य प्रत्ये जती नथी एवो. [ मन = चित्त; परिणति; भाव. ]
४. द्रशि = दर्शनक्रिया; सामान्य अवलोकन.
Page 220 of 256 PDF/HTML Page 260 of 296
single page version
२२०
पंचास्तिकायसंग्रह
[ भगवानश्रीकुंदकुंद-
चरियं चरदि सगं सो जो परदव्वप्पभावरहिदप्पा ।
दंसणणाणवियप्पं अवियप्पं चरदि अप्पादो ।। १५९ ।।
चरितं चरति स्वकं स यः परद्रव्यात्मभावरहितात्मा ।
दर्शनज्ञानविकल्पमविकल्पं चरत्यात्मनः ।। १५९ ।।
शुद्धस्वचरितप्रवृत्तिपथप्रतिपादनमेतत ् ।
यो हि योगीन्द्रः समस्तमोहव्यूहबहिर्भूतत्वात्परद्रव्यस्वभावभावरहितात्मा सन्,
स्वद्रव्यमेकमेवाभिमुख्येनानुवर्तमानः स्वस्वभावभूतं दर्शनज्ञानविकल्पमप्यात्मनोऽविकल्पत्वेन
ते छे स्वचरितप्रवृत्त, जे परद्रव्यथी विरहितपणे
निज ज्ञानदर्शनभेदने जीवथी अभिन्न ज आचरे. १५९.
अन्वयार्थः — [ यः ] जे [ परद्रव्यात्मभावरहितात्मा ] परद्रव्यात्मक भावोथी रहित
स्वरूपवाळो वर्ततो थको, [ दर्शनज्ञानविकल्पम् ] ( निजस्वभावभूत ) दर्शनज्ञानरूप भेदने
[ आत्मनः अविकल्पं ] आत्माथी अभेदपणे [ चरति ] आचरे छे, [ सः ] ते [ स्वकं चरितं चरति ]
स्वचारित्रने आचरे छे.
टीकाः — आ, शुद्ध स्वचारित्रप्रवृत्तिना मार्गनुं कथन छे.
जे योगीन्द्र, समस्त १ मोहव्यूहथी बहिर्भूत होवाने लीधे परद्रव्यना स्वभावरूप
भावोथी रहित स्वरूपवाळो वर्ततो थको, स्वद्रव्यने एकने ज अभिमुखपणे अनुसरतां थकां निजस्वभावभूत दर्शनज्ञानभेदने पण आत्माथी अभेदपणे आचरे छे, ते खरेखर स्वचारित्रने आचरे छे.
आ रीते खरेखर २ शुद्धद्रव्यने आश्रित, ३ अभिन्नसाध्यसाधनभाववाळा निश्चय-
१. मोहव्यूह = मोहसमूह. [ जे मुनीन्द्रे समस्त मोहसमूहनो नाश कर्यो होवाथी ‘पोतानुं स्वरूप परद्रव्यना
स्वभावरूप भावोथी रहित छे’ एवी प्रतीति अने ज्ञान जेमने वर्ते छे, तथा ते उपरांत जे केवळ स्वद्रव्यमां ज निर्विकल्पपणे अत्यंत लीन थई निजस्वभावभूत दर्शनज्ञानभेदोने आत्माथी अभेदपणे आचरे छे, ते मुनीन्द्र स्वचारित्रना आचरनार छे. ]
२. अहीं निश्चयनयनो विषय शुद्धद्रव्य अर्थात ् शुद्धपर्यायपरिणत द्रव्य छे, एटले के एकला द्रव्यनो ( – पर
निमित्त विनानो ) शुद्धपर्याय छे; जेम के, निर्विकल्प शुद्धपर्यायपरिणत मुनिने निश्चयनयथी मोक्षमार्ग छे.
३. जे नयमां साध्य अने साधन अभिन्न ( अर्थात ् एक प्रकारनां ) होय ते अहीं निश्चयनय छे;